________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
सण्ड:
॥६४०॥
यत्तपस्तन्मुक्तावलीत्युच्यते, तत्रादौ तावदेककः स्थाप्यते, ततो द्विक-त्रिकादय एककान्तरिता भवन्ति यावत् पर्यन्ते षोsa | ततः पुनः प्रत्यागत्या षोडशादय एककपर्यन्ता एककान्तरिताः स्थाप्यन्ते । स्थापना चेयम्-
है
3]
or my
D
~ X
[30] भ
M
5
Scry
अयमर्थ:- पूर्व तावदेक उपवासः, ततो द्वा ततः पुनरेकः, तवस्त्रयः, तत एकः, ततश्वत्वारः, तत एकः, ततः पश्ञ्च तत एकः, ततःपट्, तत एकः ततः सप्त तत एकः, ततऽष्टो, तत एकः, ततो नव, तत एकः, ततो दश, तत एकः, तत एकादश तत एकः, ततो द्वादश, तर एकः, ततस्त्रयोदश, तत एकः, ततश्चतुदेश तत एकः, ततः पञ्चदश तत एकः, ततः षोडशोपत्रामाः । एवमर्थं मुक्तावल्या निष्पन्नम् । द्वितीयमप्यर्धमेवं द्रष्टव्यम् । 'केवलमत्रप्रतिलोमगत्या उपवासान करोति तद्यथा - पोडशोपवासान् कृत्वा एकमुपवासं करोति, ततः पञ्चदशतत एकमित्येत्र मे कोपवासान्तरितमेको तरहान्या तावन्नेयं यावत्पर्यन्ते द्वावुपवासौ कृत्वा एक सुपवासं करोतीति । एतेऽभक्तार्था - उपवासाः सर्वाणि त्रीणि शतानि । तथाहि द्वे षोडशसङ्कलने १३६- १३६, अष्टाविंशति चतुर्थानि तथा षष्टिः पारणकानि, ततो जातं वर्षमेकम् । एतदपि तपः प्राग्वच्चतसृभिः
2x
ܕ
१३६, पञ्चदशसङ्कलना च १२०, चतुर्थानि २८, पारणकानि ५६, एषां च मीलनेन मासाः ११, दिनानि १३ मवन्ति । सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नात्रगम्यत इति प. ३१ B ॥ १ केवलमत्र प्रतिलोमत्रयं प्रतिलोमगत्या- सि. ॥
२७१ द्वारे विविधाः तपोमेदाः
गाथा
१५०९
१५७०
प्र. आ. ४३७
।।६४०॥