SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १०९द्वारे दीक्षानहीं नपुसका गाथा ७९३. इदानीं 'दस नपुसेसु' इति नवोत्तरशततमं द्वारमाहपंडए वाहए २ कीवे ३. कभी ईसालयत्ति य५। सउणी ६ तकम्मसेवी ७ य, पक्खियापक्खिए ८ इय ।।७९३।। [निशीथ भा. ३५६१] सोगंधिए य ९ आसत्ते १०. 'दस एते नपसगा । संकिलिहित्ति साहणं, पवावेउ अकप्पिया ॥७९४॥ 'पंडए' इत्यादिश्लोकद्वयम् , पण्डको वातिका क्लीबः कुम्भी ईर्ष्यालुः शकुनिस्तत्कर्म सेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुसकाः सङ्क्लिष्टचित्ता इति साधूनां प्रवाजयितुमकल्प्या व्रतायोग्या इत्यर्थः । सङ्क्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्री-पुरुषसेवामाश्रित्य विज्ञेयम् , उभयसेविनो ह्य ते इति ॥७९३-७९४॥ तत्र पण्डकस्य लक्षणं महिलासहाको सरवन्नमेओ, मिदं महंतं मउया य वाणी । ससद्दयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्षणाणि ॥ १ ॥ [निशीथमा. ३५६७] इति वृत्तादवसेयम् , अस्य व्याख्या-पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम् , तथाहि गतिस्तस्यपदाकुला मन्दा च भवति, सशङ्क च पृष्ठतोऽवलोकमानो गच्छति, शरीरं च शीतलं १ ईसालुए सि-निशीथमाष्ये पाठः । तमाम मु.॥२ वस एए-जे.२ । पए दस-वा.॥ ३ तुलना-धर्मसं वृसिमा. २ । प.॥४ गतिस्त्रस्तपदा० मु..। तुलना-गती से मंदा पदाकुला...'इति निशीथपूर्णी गा. ३५६८ ॥ ७९४ प्र.आ. २३१ MORE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy