________________
प्रवचन
सारोद्धारे
सटीके
॥४१॥
परायत्तता कृता भवति सोऽवबद्धः, स एवावद्भकः, सोऽपि न दीक्षाहः कलहादिदोषसम्भवान् १६ | तथा रूप्यकादिमाया या धनिनां गृहे 'दिन पाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः । यस्यासौ वृांत गृहयति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ । तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका - अपहरणं शैक्षनिस्फेटिका, तद्योगाद् यो माता-पित्रादि. भिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोपि न दीक्षोचितः । माता-पित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८
इत्येतेऽष्टादश पुरुषस्य - पुरुषाकारवतो दीक्षानद भेदा इति ॥ ७९१॥१०७॥ इदानीं 'बोस इत्थीसु'ति अष्टोत्तरशततमं द्वारमाह-
जे अट्ठारस भैया पुरिसस्स तहित्थियाए ते चैव । गुब्विणी १ सबालबच्छा २ दुन्नि इमे हुति अन्नेवि ॥ ७९२||
'जे अहारस भेया' गाहा, येऽष्टादश मेदाः पुरुषेष्वदीक्षणा उक्तास्तथा तेनैव प्रकारेण स्त्रियोsपित एव भेदा अष्टादश विज्ञेयाः । अयमर्थः यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि बतायोग्या वालाariserer भेदास्तावन्त एव । " अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी - सगर्भा सह वालेन-स्तनपायिना वत्सेन वर्तते सा सवाल वत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः । दोषा अप्यत्र - पूर्ववद्वाच्याः । ७९२|| १०८॥
१ घन० सि. ॥ २० मिष्यते सोऽपि न मु. ॥ ३ तुलना-धर्मसं वृत्तिः भा. २, प. ५ ॥
१०८ द्वारे दीक्षानहः स्त्रियः
गाथा
७९२
प्र. आ.
२३१
-॥४१॥