________________
प्रवचनसारोद्धारे
१०७ द्वारे दीक्षानीः पुरुषाः गाथा
॥४०॥
७९१ प्र. आ.
साध्यादिवदुत्कटकषायः कषायदुष्टः । अतीच परयोषिदादिषु गृद्धो विषयदुष्टः । सोऽपि दीक्षानोंतिसंक्लिष्टाध्यवसायत्वात् १२। ____ तथा स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान-विवेकभूलायामाहतीक्षायां नायिक्रियते । अज्ञानत्वात्कृत्याकृत्यादिविवेकविकलत्वाच्च १३ ।
तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणातः, तस्य दीक्षादाने राजादिकृता ग्रहणा-5ऽकरण-कदर्थनादयो दोषाः १४ ।
तथा जाति-कर्म शरीगदिभिपितो जुङ्गितः । तत्र मातङ्ग-कोलिक-बरुड सूचिक- 'छिम्पादयोऽस्पृश्या जाति जुङ्गिताः । स्पृश्या अपि स्त्री-मयूर-कुकुट शुकादिपोषका वंशवरत्रारोहण नखप्रक्षालनसौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः । कर-चरण-कर्णादिवर्जिताः पङ्गु कुञ्जवामनक काणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षाहाः, लोकेऽवर्णवादसम्भवात १५ ।
तथा अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः पुच्छति कहिंगतो गुरु न कह ति साहा। सो अन्नश्री सोफचा गतो जत्थ गरबा । सहिं कहियं-अज्ज चेय कालगतो परिवितो।
ताहे ते पुच्छति-कत्थ से सरीरयं? गुरुणा पुठवकहितो चिंधेहि उवलकिवतो-सो एस पावोत्ति ।
तेण किं करेसि ? पेच्छामि से सरीरं ति । ताहे दंसितो, सह ते साहुणा गुविलढाणठिता गं पडिचरितो किमेस काहिति ति पेच्छति । उबट्टितो तु गोलोवलं कदिऊण दंते वधंतो भणाति "सासणवाल खासि" ति एयं करेंतो विट्रो।" इति निशीथचूर्णी पृ. २६५॥१छिम्पकादयो-सि विलिम्पिधर्म, सं. वृत्तौ ।।
PO
मि