________________
P
ORANSilpaidaeovotee
kimedia
लिब्धि
सटीके
गाथा
तथा 'एमाईति लम्होओ' इत्यत्रादिशब्दादन्या अश्यणुत्व-महत्त्व लधुन्ध गुरुन्ध प्राप्तिप्रा. प्रवचन- | काम्येशित्व-वशिया-प्रतिघातित्या-अन्तर्धानकामरूपित्वादिका लब्धयो चोद्धव्याः । तत्राणायम - अण- |२७०द्वारे सारोदारे शरीरता येन विशन्छिद्रमपि प्रविशनि, तत्र च चक्रवर्तिभोगानपि भुङ्क्ते । महत्वं मंगप महत्तशरीर
करणसामर्थ्यम् । लघुत्वं वायोपि लघुतरशरीरता । गुरुत्व-वजादपि गुरुतरशस्निया इन्द्रादिभिर्गप स्वरूपम् द्वितीय
प्रकष्टवलद महता । प्राप्तिः-भूमिथस्य अगुल्यग्रेण मेरुपर्वताग्रप्रभाकगदेः स्पर्शमामयम् , प्राकाम्यमअप्सु भूमाविध प्रविशनो गमन शक्निः । तथाऽपिच भूमावन्मज्जननिमज्जने । ईशित्व-बैलोक्यस्य प्रभुना तीर्थ करत्रिदशेश्वरऋद्धिविकरणम् । वशित्व-सर्वजीववीकरणलब्धिः । अप्रनिघातित्वम्-अद्रिमध्येऽपि निःसङ्गगमनम् , अन्तधानम्-अदृश्यरूपता । कामरूपिन्वं-युगपदेव नानाकारूपतया विकुर्वणशक्तिरिति ।
अथ भव्यत्वामध्यत्वविशिष्टाना पुरुषाणां महिलानां च यावत्यो लब्ध यो भवन्ति तत् प्रतिपादयति "भवे त्यादि गाथाचतुष्कम्, भवा-माविनी सिद्धिः-मुक्तिपदं येषां ते ममिद्धिका भव्या इत्यर्थः । ते च ते पुरुषाश्च ते तथा, तेषामेना:-वोक्ताः मा अपि लब्धयो भवन्ति । तथा भवमिद्भिकमहिलानामपि यावत्यो लब्धयो न जायन्ते तद्वक्ष्ये ।।४।।
प्रतिज्ञातमेव निर्वाहयात-"अरिहंते' स्यादि, अहाचक्रवर्ति-वासुदेव-बलदेव सम्भिन्मश्रोतश्चारणपूर्वधर-गणधर-पुलाका-ऽऽहारकलब्धिलक्षणा एता दश लब्धयो मध्यमहिलाना-भव्यस्त्रीणां न व भवन्ति । शेपास्त्वष्टादश लब्धयो भव्यत्रीणां भवन्तीति सामागम्यते । यच्च मल्लिस्वामिनः ॥२५॥ १प्रान• 81 प्राप्ताप्राकाम्ये० सि.॥ २ अणुशरीरमकुर्वाणां येन-सि. । भणशरीरमाण-R१३ महसेत्यादि-मि.RA
www
Magistramsenterywwwmommmm
mmmmm
messakse