SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ सटीके विविधा तपोमेदा गाथा १५०९ १५७० । | स्त्रीत्वेऽपि 'यत्तीर्थकरस्वमभूत्तदाश्चर्यभूतत्वान गण्यते । तथा अनन्तरमुक्तास्तावद्दश लन्धया केवलिस्वं प्रवचनसारोदारे। -केवलिसन्धिरन्पच्च ऋजुमतिविपुलमतिलझणं लधियमित्येतास्त्रयोदश लब्धया पुरुषाणामप्यभव्यानां नैव कदावनापि भान्ति । शेषाः पुनः पादश भवन्तीति भावः । अमव्यमहिलानामप्येताः पूर्व मणितास्त्रयोदश लम्धयो न भवन्ति । चतुर्दशी मधुक्षीरावलब्धिरपि नैव तासा भवति । शेषास्त्वेतद्यद्वितीयः तिरिक्साश्चतुर्दशलब्धयोऽविरुद्धाः, भवन्तीत्यर्थः ॥६॥७॥८॥२७॥ इदानीं 'लव'त्येकसप्तत्यधिकद्विशततमं द्वारमाह१२॥ पुरिमकासणनिधिगयआयषिलाववासहिं । एगलगा इय पंचहिं होइ तवो इंदियजउत्ति ॥९॥ निविगइयमायाम उववासो इय लयाहिं तिहिं भणिओ। नामेण 'जोगसुखरी नवक्षिणमाणो तवो एसो ॥१०॥ नाणंमि दसण मि य चरणमि य तिमि तिनि पसेयं । अमवासो तप्पूयापुञ्चं तमामगतबंमि ॥१॥ एक्कासणगं तह नन्विगइयमाथिलं अभत्तहो । इय होश लयणउक्कं कसायविजए सचच्चरणं ॥१२॥ १ प्रभूतवीर्थकरत्वमभूत सि. ॥ २ जोगसिद्धि-सि.॥ प्र.मा. ४३२ R aabtvAsindianewsindian
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy