________________
प्रवचनसारोद्धारे
२७. द्वा लब्धिस्वरूपम्
सटीके
द्वितीयः सण्ड:
१४९२. १५०८
॥६२४॥
प्र.
आ.
'रप्यन्यै स्तृप्तितोऽपि भुक्तं न क्षीयते यावदात्मना भुङ्क्ते, किंतु तेनैव भुक्तं निष्ठा याति तस्याक्षीण. महानसीलब्धिः ।
अत्र चावधि-चारण-केवलि-गणधारि-पूर्वधर-अर्हच्चक्रवर्ति बलदेव-वासुदेव तेजोलेश्या-ऽऽहारकशीतलेश्या वैक्रिय पुलाकलब्धयः प्रायेण प्रागेव परमार्थतः प्रतिपादितत्वात्प्रतीतत्वाच्च सूत्रकृता न विवृता इति तेजोलेश्याशीतलेश्यालब्धी च स्थानाशून्यार्थ किश्चिद्वयाख्यायेते-तत्र तेजोलेश्यालब्धिः क्रोधाधिक्याप्रतिपन्थिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनदक्षतीव्रतरतेजोनिसर्जनशक्तिः ।।
शीतलेश्यालन्धिस्त्वगण्यकारुण्यवशादनुपायं प्रति तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्यम् । पुरा किल गोशालकः कूर्मग्रामे करुणारसिकान्तःकरणतया 'स्नानाभावाविर्भूतप्रभूत. युकासन्ततितायिनं वैशिकाधिन पालतपस्विनमकारणकलहकलनतया 'अरे काशय्यातर' इत्याधयुक्तोक्तिभिः कोपाटोपाध्मायमानमानसमकरोत् । तदनु वैशिकायिनस्तस्य दुरात्मनो दाहाय वज्रदहनदेश्या तेजोलेश्यां विससर्ज । तत्कालमेव च भगवान वर्धमानस्वामी प्रगुणितकरुणस्तत्प्राणत्राणाय प्रचुरपरितापोच्छेदच्छेको शीतलेश्याममुञ्चदिति ।
इह यः खलु यमी निरन्तरं षष्ठं तयः करोति, पारणकदिने च सनखकल्माषमुष्ट्या जलचुलुकेन चैकेनात्मानं यापयति, तस्य षण्मासान्ते तेजोलेश्यालब्धिरियमुत्पद्यते । १रप्यन्यैस्तृप्तिं नाऽपि-सि. R ॥ २ स्नानाभावाचिर्भूतयूका० मु. ॥ ३ वह च यः खलु नियमान निरन्तरं-मु.॥
॥६२४॥
"
Benion
intest
ions