________________
प्रवचन
एवं मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यं द्रष्टव्यम् । घृतमपि पुण्ड्रेक्षुचारिगोक्षीरसमुत्थं मन्दाग्निकथितं विशिष्टवर्णाद्युपेतम् । मध्वित्र वचनमाश्रवन्तीति मध्वाश्रवाः । घृतमिव वचनमाश्रवन्तीति सारोद्वारे घृताश्रवाः । उपलक्षणत्वाच्च अमृताश्रविण ईक्षुरसाश्रविण इत्यादयोऽप्येवमवसेयाः । अथवा येषां सटीके पात्रपतितं कन्नमपि दोरमधुसर्विरादिरसवीर्यविपाकं जायते, ते क्रमेण क्षीराविणt Herrafor: सर्पिराश्रविण इत्यादि ।
द्वितीय:
ख:
॥६२३॥
तथा कोष्ठकनिक्षिप्तधान्यानीय सुनिला - विस्मृतत्वाच्चिरस्थायिनः सूत्रार्थं येषां ते 'कोटक धान्यमुनिर्मलमूत्रार्थाः कोष्टबुद्धयः । कोष्ठे इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतों तदवस्थावेव सूत्रार्थी धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिलब्धिरिति भावः ||२||
अथ पदानुसारिलब्धिं बीजबुद्धिलब्धिं चाह - जो' इत्यादि, योऽध्यापकादेः केनापि सूत्रपदेनाधीतेन वपि सूत्रं स्वप्रज्ञयाऽभ्युप तदवस्थमेव गृह्णाति स पदानुसारलब्धिमान् । तथा उत्पाद-व्ययstoryक्तं सदित्यादिवदर्थप्रधानं परमपदं तेनैकेनापि विजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थितं प्रभूतमाते स बजबुद्धिलब्धिमान् । इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता "भगवताम् गणभृतां ते हिं उत्पादादिपदत्रयमवधार्यं सकलमपि द्वादशाङ्गयात्मक प्रवचनमभिमूत्रयन्तीति ॥ ३॥
इदानीमची महान सीलब्धिमाह - 'अक्खीणेत्यादि येनानीतं भैक्षं बहुभिरपि - लक्ष्म१ कोष्ठकधान्यसुनिर्गत सूत्रार्था:-सि ॥ २ सूत्रपदेनाधीयते (ऽनुधावति-मधीते) - मु. ॥ ३ गणभृतां भगवत-मु. ॥
२७० द्वारे लब्धि
स्वरूपं
गाथा
१४९२
१५०८
प्र. आ.
४३१
||६२३॥