________________
HETAMARHIPASHEE:
GAR
AmmmmmmmwwwmalinimiyaparwwwwwwwwwwwwA
प्रवचनसारोद्धारे सटीके
लन्धिस्वरूपं
द्विसीयः
॥६२२॥
am
-
000000000006
मनुष्या देवाश्च सहस्रारान्ता इत्यनेकविधाः । एते हि तपश्चरणानुष्ठानतोऽन्यतो का गुणत माशीविष. श्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति । शापप्रदानादिना परं व्यापादयन्तीति भावः । देवास्त्वपर्याभावस्थायां तच्छक्तिमन्तो मन्तव्याः । ते हि पूर्व मनुष्यभवे समुपार्जिताशीविपलब्धया सहस्रारान्तदेवेवभिनवोत्यमा अपर्याप्तावस्थायां प्राग्मविकाशीविषलब्धिसंस्कारादाशीविषलब्धिमन्तो व्यवहियन्ते । ततः परं तु पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तद्वयपदेश माजः।
याप च नाम पर्याप्ता अपि देवाः शापादिना परं व्यापादयन्ति तथापि न लब्धिव्यपदेशः । भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात् । गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धेः, जातिभेदेन च वृश्चिक-मण्डूक सर्प-मनुष्य मेदान्चतुर्विधाः क्रमेण बहु-बहुतर-बहुतमात्तिबहुतमविषाः । वृश्चिकविषं धुत्कृष्टतोऽधं भरतक्षेत्रप्रमाणं वपुर्याप्नोति. मण्डूकविषं भरतक्षेत्रप्रमाणम् , भुजङ्गविषं तु जम्बूद्विपप्रमाणम् , मनुष्यविपं तु समय क्षेत्रप्रमाणमिति ॥१५०१॥
अथ क्षीरमधुसर्पिराश्रवलब्धि कोष्ठकवुद्धिलब्धिं चाह-'वीरे त्यादि, क्षीरं-दुग्धम् मधु-मधुरद्रव्यम् सर्पिः-घृतम् , एतत्स्वादोपमान वचनं वैरस्वाम्यादिवत्तदाश्रवाः झीरमधुमर्पिराश्रवा भवन्ति । इयमत्र भावना-पुण्ड क्षुचारिणीनां गवा लक्षस्य शीरमर्धाधक्रमेण दीयते यावदेकस्याः पीतगोक्षीरायाः क्षीरम्। तत्किल चातुरिक्यमित्यागमे गीयते । तबथोपभुज्यमानमतीव मनःशरीरप्रहलादहेतुरुपजायते, तथा यद्वचनमाकर्ण्यमानं मनाशरीरसुखोत्पादनाय प्रभवति ते क्षीरावा । क्षीरमिव वचनमा-समन्तात् श्रवन्तीति व्युत्पत्तेः ।
१०द्धः-सि. R ॥२ न-मि. Rm
म
INTINYANIPPIMPPAPRA
॥६२२॥