________________
२७० धारे लब्धि
स्विरूपम्
१४९२. १५०८
विधानतश्च परस्परं विभिन्मान् जननिवहसमुत्थान् शङ्खकाहलाभेरी माणक ढक्कादितूर्यसमुत्थान वा युगपदेव च सबहन शब्दान यः शृणोति स संमिश्रीताः सम्भिमश्रोतोलब्धिरिति ॥१८॥
अथ 'जुमतिलब्धिविपुलमतिलब्धिं चाह-'रिउ' इत्यादि गाथाद्वयम् । ऋजु-सामान्य वस्तुसारोद्वारे __ मात्रम् , तद्ग्राहिणी मति:- "संवेदनम् ऋजुमति मनोज्ञानं-मन:पर्यायज्ञानमेव । सा च प्रायो-बाहूल्येन सटीके विशेषविमुखं-देशकालाधनेकपर्यायपरित्यक्त घटमा परेण चिन्तितं जानाति । तथा विपुलं वस्तुनो घटादेद्वितीयः
विशेषाणां देश-क्षेत्र कालादीनां मान-मङ्ख्यास्वरूपम् , तग्राहिणी मतिर्विपुला । मा च परेण चिन्तितं घटं
प्रसङ्गतः पर्यवशतैरुपेतमनुपरति-सौवर्णः पाटलिपुत्रकोऽहालनो पढानपघरस्थित इत्याद्यपि 'प्रभूतविशेष॥६२१॥
विशिष्टं घटे परेण चिन्तितमबगच्छतीत्यर्थः ।।
इदमत्र तात्पर्य-मनःपर्यायानं दूधा-ऋजमतिविपलमतिथ । सत्र सामान्यघटादिवस्तमात्रचिन्तनप्रवृत्तमनःपरिणामग्राहि किश्चिदविशुद्धतरमर्धतृतीयागुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः । पर्यायशतोपेतघटादिवस्तुविशेषचिन्तनप्रवृत्तमनोद्रभ्यग्राहि स्फुटतरं संपूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतिलब्धिः ॥१४९९-१५००॥
सम्प्रत्याशीविषलब्धिमाह-'आसी'त्यादि, आश्यो-'दंष्ट्रास्तासु गतं-स्थित महद्विपं येषां भवति ते आशीविषाः । ते च द्विभेदा:-कर्मभेदेन जातिभेदेन च । तत्र कर्मभेदेन पञ्चेन्द्रियतियंग्योनयो
१०माणमा सि.॥२ स सम्मिनसि. जुमतिलग्धिविपुलमतिलब्धी-सि.॥४ संबेद-सि. ॥ ५ प्रभूत-सि.॥ ६ दंष्ट्रास्तामुपगत-सि.॥
प्र. आ.
॥२१॥