________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड :
॥६२० ॥
तदेत्थं व्याख्येयं - वाशब्दः समुच्चये, अपिशब्द एवकारार्थो मिश्रक्रमच । ततो मूत्रपुरीषयोरेवावयवा इ विदुच्यते इति । 'अन्ये तु भाषन्ते विडिति विष्ठापत्ति प्रश्रवणं मूत्रम् । 'सूचकत्वात् सूत्रस्ये' ति ||९६ ॥ तत 'एए' ति एतौ विण्मूत्राषयवौ 'अन्ने य' ति अन्ये च खेल जल्नकेशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपनसमर्थाय सावको भवन्ति । कथंभूता इत्याह'तओसहि पत्ति' त्ति ते च ते औषधयश्च तदोषधयो - वि०सूत्र खेल जन केशनखाद्योषधयः सर्वोषधयश्च ताः प्राप्तास्तदोपधिप्राप्ताः विण्मूत्राद्योषधयः सर्वोषधयश्च साधवो भवन्तीत्यर्थः ।
एतदुक्तं भवति यन्माहात्म्यान्मूत्रपुरीषावयवमात्रमपि रोगराशिप्रणाशाय संपद्यते सुरभि च सा विधिः । तथा खेल:- श्लेष्मा, जल्लो-मलः कर्ण वदन नाशिका नयन-जिह्वा समुद्भवः शरीरसम्भवश्च, तो खेल- जल्लो यत्प्रभावतः सर्वरोगापहारको सुरभी च भवतः सा क्रमेण खेलौ पधिर्जल्लोपधिश्च । तथा माहात्म्यतो विण्मूत्रकेशन खादयश्च सर्वेऽप्यवयवाः समुदिताः सर्वत्र भेषजीभावं सौरभं च भजते सा सर्वोषधिरिति ॥९॥
सम्प्रति सम्भिन्नश्रोतोलब्धिमाह - जो' इत्यादि, यः सर्वतः सर्वैरपि शरीरदेशेः शृणोति स सम्भिन्नश्रोताः । अथवा यः सर्वानपि शब्दादीन् विषयान् सर्वैरपि श्रीतोभिः - इन्द्रियैर्जानाति, एकतरेणापीन्द्रियेण समस्ता परेन्द्रियगम्यान् विषयान् योऽवगच्छतीत्यर्थः । स सम्भिन्नश्रोतलब्धिमान् । अथवा द्वादशयोजनविस्तृ तस्य चक्रवर्तिकटकस्य युगपब्रुवाणस्य तत्सूर्यमङ्घातस्य वा समकालमा फाल्यमानस्य सम्भिन्नान-लक्षणतो १. तुला प्रश्नव्याकरणवृत्तिः प १०५ ।। २ ते सि. नास्ति ॥
२७० द्वारे
लब्धि
स्वरूपम्
गाथा
१४९२
१५०८
प्र. आ. ४३०
१६२० ॥