SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः खण्ड: ॥६१९॥ अभवियमहिलापि छु एयाओ हुति भणियलडीओ । महुवीरावलडीव नेय सेसा उ अविरुद्धा ॥८॥ लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् आमशौषधिलब्धिः, विप्रुडौषधिलब्धिः, खेलौषधिलब्धिः, जल्लोपधिलब्धिः, सर्वोषघिलब्धिः, सम्भिन्नेति 'सूचकत्वात्सूत्रस्य' सम्मिन्न श्रोतोलब्धिः, अवधिलब्धिः, ऋजुमतिलब्धिः, विपुलमतिलब्धिः, चारणलब्धिः, आशीविपलब्धि:, केवलिलब्धिः, गणधरलब्धिः पूर्वं धरलब्धिः, अलब्धिः, चक्रवर्तिलब्धिः, बलदेवलब्धिः, वासुदेवलब्धिः, श्रीग्मधुसर्पिराश्रचलब्धिः, कोष्टकबुद्धिलब्धिः पदानुसारिलब्धिः, तथा बीजबुद्धिलब्धिः, तेजोलेश्यालब्धिः, आहारकलब्धिः, शीतलेश्यालब्धिः, वैकुविकदेहलन्धिः, अक्षीणमहानसीलब्धिः, पुलाकलब्धिः । एवमेता अष्टाविंशतिसङख्याः आदिशब्दादन्याश्च जीवानां शुभशुभतरशुभतम परिणामवशादसाधारणतपःप्रभावाच्च नानाविधलब्धयः ऋद्धिविशेषा भवन्ति ।। ९२-९५॥ अथैताः क्रमेण व्याचिख्यासुः पूर्वं तावदामशौपव्यादिलब्धिपञ्चकं प्रपञ्चयितुमाह – 'संफरिसे' त्यादि गाथाइयम्, संस्पर्शनमामर्शः स एवौषधिर्यस्यासावामशपिधिः करादिसंस्पर्शमात्रादेव विविधण्याधिव्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामशपिधिरित्यर्थः । इदमत्र तात्पर्य - यत्प्रभावात् स्वहस्तपादाद्यवयव परामर्श मात्रेणैवात्मनः परस्य वा सर्वेऽपि रोगाः प्रणश्यन्ति सा आमशषधिः । 'मुत्तपुरीसाण विष्णुसो 'वाचि' (वयवा) तिमूत्रपुरीषयोर्विप्रुपः - अवयवाः इह विमुच्यते । 'विष्णुसो वाऽषि' ति पाठस्तु ग्रन्थान्तरेष्वष्टत्वादुपेक्षितः । अथ चावश्यमेतद्वयाख्यानेन प्रयोजनम्, १ बाबिति विप्पत्ति मूत्र० जे. सि. ।। २ मथवा-सि ॥ २७०३ लब्धि स्वरूपम् गाथा १४९३ १५०८ प्र.आ. ४३० ॥६१९६
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy