________________
सारोद्धारे सटीके द्वितीयः
२७. द्वारे लब्धिस्वरूपं गाथा. १४९२१५०८
दण्डः
॥६१६॥
प्र.
आ.
मध्यभागे दधिमुखशैला व्यवस्थिता इत्यर्थः । तदेवं नन्दीश्वरद्वीपे चतसृष्वपि 'दिक्षु प्रत्येकमञ्जनगिरिप्रमुखं गिरित्रयोदशकं विद्यते । तथाहि-एकैकस्यां दिशि एककोऽअनगिरिश्चत्वारो दधिमुखाः, अष्टौ रतिकराः, मिलिताश्च त्रयोदश । ते च चतसृष्वपि दिक्षु प्रत्येकमेतावतामद्रीणां सद्भावाच्चतुर्मिगुण्यन्ते । बाता द्विपश्चाशद्रियः ॥१०॥
साम्प्रतं सर्वोपसंहारमाह-'इथे' त्यादि, इति-प्रागुक्तप्रकारेण द्विपञ्चाशत्सङ्ख्यगिरीश्वरशिखरेषु स्थिताना वीतरागविम्बानां पूजाकृते चतुर्विधो-भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकलक्षणो देवनिकाय:सुरसमूहः सदासर्वकालं समेति ।।
इह च नन्दीश्वरवक्तव्यतायां बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवमयात् । विशेषार्थिना च जीवाभिगमादिशास्त्राणि परिभाषनीयानि । यच्चात्र जीवाभिगमद्वीपसागरप्रज्ञप्तिसंग्रहिण्यादिभ्यः किश्चिदन्यथात्वं दृश्यते तन्मतान्तरमवसेयमिति ॥११॥॥२६६॥ इदानीं 'लडोओ' ति सप्तत्यधिकद्विशततमं द्वारमाह
आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसहो ४ चेव । सम्बोसहि ५ संभिन्ने ६ ओहो ७ रिउ ८ विउलमइलही ९॥१२॥ धारण १० आसीविस ११ केवलिय १२ गणहारिणो य १३ पुष्वधरा १४ ।
अरहंत १५ चकचट्टो १६ पलदेवा १७ वासुदेवा १८ य ॥९३।।। १ अविक्षः प्रत्येकमखनगिरि त्रयोदशकं सि ॥२ गणधारिणो-सा. सि.।।
- ..............
ficai.... . .
S
milarisment