________________
चचन
सारोद्वारे
सटीके
द्वतीयः मण्डः
॥६१७॥
वीरमसपिआसव १९ कोट्ठयबुद्धी २० पयाणुसारी २१ य । तह बीयबुद्धि २२ ते २३ आहारग २४ सोयलेसा २५ य ||१४|| drforceलडी २६ अक्खीणमहाणसी २७ पुलाया २८ च । परिणामतववसेणं एमाई हुति लडीओ ॥९५॥ 'संकरिणमामीसो मुत्तपुरीसाण विप्पुसो 'वावि (वधवा) । अन्ने विडित्ति विद्या भाति पत्ति पासवणं ॥९६॥ एए अन्ने य बहू जेसिं "सव्वेवि सुरहिणोऽवयवा । 'रोगोवस समत्था ते हृति तओसहि पत्ता ॥९७॥ जो सुणह सव्वओ मुणइ सव्यविसए उ सवसोएहि । सुइ "बहुएव सह 'भिन्ने भिन्नसोओ सो ||१८|| fie सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं 1 पायं विसेसविमुहं घडमेतं चिंतियं मुणइ ॥९९॥ fare विसेसण नाणं तग्गाहिणी मई विउला । चिंतियमणुसरह घडं पसंगओ पज्जवसएहिं ॥ १५०० ॥
१ तुला प्रश्नव्याकरणस्य अभयदेवसूरीयावृत्तिः प १०५तः ।। २विप्पा इति प्रश्नव्याकरणवृत्तौ पाठः ॥ ३ सव्वे सुरमोऽवयवा इति प्रश्नव्याकरणवृत्तौ पाठः || ४ रोगोवसमत्था ता. R ॥ ५ बहुए वि-मुः ॥ ६ मन्नइ इति प्रश्नव्याकरणवृत्तौ पाठः ॥ ७ वत्युविसेसमाणं - इति प्रश्नव्याकरणवृत्तौ पाठः ॥
२७० द्वा
लब्धि
स्वरूपम्
गाथा
१४९२
१५०८
$1.34T.
४२९
॥६१७॥