SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ चचन सारोद्वारे सटीके द्वतीयः मण्डः ॥६१७॥ वीरमसपिआसव १९ कोट्ठयबुद्धी २० पयाणुसारी २१ य । तह बीयबुद्धि २२ ते २३ आहारग २४ सोयलेसा २५ य ||१४|| drforceलडी २६ अक्खीणमहाणसी २७ पुलाया २८ च । परिणामतववसेणं एमाई हुति लडीओ ॥९५॥ 'संकरिणमामीसो मुत्तपुरीसाण विप्पुसो 'वावि (वधवा) । अन्ने विडित्ति विद्या भाति पत्ति पासवणं ॥९६॥ एए अन्ने य बहू जेसिं "सव्वेवि सुरहिणोऽवयवा । 'रोगोवस समत्था ते हृति तओसहि पत्ता ॥९७॥ जो सुणह सव्वओ मुणइ सव्यविसए उ सवसोएहि । सुइ "बहुएव सह 'भिन्ने भिन्नसोओ सो ||१८|| fie सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं 1 पायं विसेसविमुहं घडमेतं चिंतियं मुणइ ॥९९॥ fare विसेसण नाणं तग्गाहिणी मई विउला । चिंतियमणुसरह घडं पसंगओ पज्जवसएहिं ॥ १५०० ॥ १ तुला प्रश्नव्याकरणस्य अभयदेवसूरीयावृत्तिः प १०५तः ।। २विप्पा इति प्रश्नव्याकरणवृत्तौ पाठः ॥ ३ सव्वे सुरमोऽवयवा इति प्रश्नव्याकरणवृत्तौ पाठः || ४ रोगोवसमत्था ता. R ॥ ५ बहुए वि-मुः ॥ ६ मन्नइ इति प्रश्नव्याकरणवृत्तौ पाठः ॥ ७ वत्युविसेसमाणं - इति प्रश्नव्याकरणवृत्तौ पाठः ॥ २७० द्वा लब्धि स्वरूपम् गाथा १४९२ १५०८ $1.34T. ४२९ ॥६१७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy