________________
प्रवचन
सोद्वार
सटीके
द्वितीय:
रूप:
।।६१४॥
दिक्षु नानामणिमयस्तम्भसंनिविष्टैरुनुङ्गैस्तोरणैः पूर्वादिदिक्क मेणाशोकस सच्छद चम्पकचूतवनैश्व युक्ताःपरिक्षिणः । एवं शेषान गिरिसम्बन्धिनीनामपि पुष्करिणीनां वाच्यम् ।
तासांमध्ये बहुमध्यदेश भागे सर्वात्मना स्फटिकमया दधिमुखनामानो महीधराः - पर्वताः सन्ति । तेच दुग्धदधिवत् सित: - श्वेतो वर्णः - कान्तिर्येषां ते तथा । अतश्वोत्प्रेक्ष्यन्ते पुष्करिणीनां वापीनां ये कल्लोला:- 'समुल्लसन्तस्तरङ्गास्तेषां यदाहननं- परस्परं प्रतिस्फालनं तत्समुद्भूताः फेनपिण्डा इव ॥ ८१ ॥ एते दधिमुखपर्वताः सर्वेऽपि चतुःषष्टियोजन सहस्राण्युच्छ्रिता दशयोजन सहस्राणि विस्तीर्णाः, एक योजन सहस्रमधोऽवगाढा, उपर्यधव सर्वत्र समाः, अत एव पल्यङ्कसंस्थान संस्थिताः ॥ ८२ ॥
af दधिमुखपर्वतेषु रुन्द्राणि - विशालानि जिनमन्दिराणि -सिद्धायतनानि वक्तव्यानि । यथाऽञ्जन गिरिशिखरेषु अञ्जनपर्वतो परिवर्तिसिद्धायतन वक्तव्यतात्रापि वक्तव्येति भावः । तथैतासामेव वापीनामपान्तरालेषु द्वौ द्वौ पर्वतौ स्तः ॥ ३॥
तत्स्वरूपमाह—'ते' इत्यादि गाथात्रयम् पूर्वाञ्जनगिरे विंदिक्षु व्यवस्थिता 'द्वयोर्द्वयोर्वाप्योरन्तराले बहिः कोणयोः प्रत्यासत्तौ प्रत्येकं पर्वतद्वितयभावादष्टौ रतिकरनामानः पर्वताः सन्ति । ते च पद्म
१ समुल्लसमुल्लसन्तस्तरङ्गा० सि. । २ पर्वतौ ततस्तस्वरूपमाह-सि. B ॥ ३ द्वयोर्षाप्योरन्तराले सि. ॥
४] प्रवचन चारोद्धारवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानाङ्गवृत्त्यभिप्रायेण तु सौवर्णा इति । लोकप्रकाशे सर्ग २४ । १६९ प. प. २९४ । "सुष्ठुवर्णमया इत्यथकत्वेन विरोधः यद्वा पचरागो रक्तः सुवर्ण च रक्तमपि स्यात् " इति तत्रेय टिप्पने ॥
२६९३
नन्दीश
द्वीप
स्वरूपम
गाथा
१४७२
११
प्र. आ.
४२८
।।६१४