________________
प्रवचनसारोद्धारे सटीके
पूर्वस्यां दिशि अशोकवनम् , दक्षिणस्या सप्तच्छदवनम् पश्रिमायां चम्पकवनम् , उत्तरस्यां च सहकारवनमिति ॥७८॥
उक्ता अञ्जनगिरिवक्तव्यता, 'अथ पुष्करिणीवक्तव्यतामाह-'नन्दु' इत्यादि गाथाद्वयम् , तेषु चतुर्ष अञ्जनगिरिषु मध्ये योऽसौ पूर्वः- पूर्वदिग्भावी अञ्जनगिरिस्तस्य चतुर्दिशि-चतसृषु दिक्षु लक्षमेकं गत्वा चतस्त्रः पुष्करिण्यः सन्ति । तद्यथा-पूर्वस्या नन्दोत्तरा, दक्षिणस्यां नन्दा, अपरस्यां आनन्दा, उत्तरस्या नन्दिवर्धना च ॥७६।।
ताश्च विष्कम्भायामाभ्यां योजनलप्रमाणयुक्ता, दश योजनान्युच्छिता-उद्विद्धाः, तथा चतसृषु
२६९द्वा नन्दीश्वर द्वीपस्वरूपं गाथा १४७२.
द्वितीयः
.
"
प्र. आ. ४२८
१ लोकप्रकाशे तु-"नन्दिषेणा तथाऽमोधा, गोम्तूपाच सुदर्शन । स्युर्वाप्यो देवरमणात्पूर्वादिदिकचतुष्टये ॥१४॥ नन्दोत्तरा तथा नन्दा सुनन्दा नन्दिवर्द्धना । पुष्करिण्यश्चतस्रः स्युर्नित्योद्योताश्चतुर्दिशम ॥१४८|| भद्रा विशाला कुमुवा चतुर्थी पुण्डरोकिणी। स्वयंप्रमगिरेः पूर्वादिषु दिविति वापिकाः ॥१४॥ विजया बैजयन्ती च जयन्ती चापराजिता । वाप्यः प्राकयादिषु दिन रमणीयाअनगिरेः ।।१५०॥ अयं नन्दीश्वरस्तवनन्दीश्वरकल्पामिप्रायेण पोशानामपि पुष्करिणीनां नामक्रमः"........."लोकप्रकाशे सर्ग २४ । ५.२९३॥
२लोकप्रकाशे "जीवामिगमसूत्रवृत्तौ प्रवचनसारोद्धारवृत्तौ च एता दशयोजनोद्विद्धा उक्ताः । नन्दीश्वरस्तोत्रे नन्दीश्वरकल्पे च सहस्रयोजनोद्विद्धा उक्ताः । स्थानाङ्गसूत्रेऽपि.(सू.३०७) 'तामोणं गंदाभो पुक्खरणीओ एगं बोमपासयसहस्सं आयामेणं पन्नासं जोमणमहस्साई विखंभेणं दस जोमणसयाई उल्वेहेणं' इत्युक्त मिति ज्ञेय (सर्ग २४॥ गा. १४० तः) अत्रेव टिपने "आयामविष्कम्भावपेक्ष्य पुष्करिणीनां दशशतोद्वेधयोग्यतेति मध्याहार्यो दशशब्दात शतशः , ततो न विरोध केषामपि" इति लोकप्रकाशे द्वितीयविभागे [देवचन्द्रलालमाई संस्करणे]पाठ प.२९३AM