________________
सारोदारे।
| २६९द्वारे नन्दीश्वरद्वीपस्वरूपम् गाथा १४७२.
द्वितीयः अण्ड:
।।६१२॥
स्मिन्नेकैकसद्भावाच्चत्वारि सिद्धायतनानि शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनानि सिद्धायतनानि भवन्ति ॥७४-७५||
अर्थतेषामेव प्रमाणादिप्रतिपादनायाह-'जोयणे' त्यादि गाथात्रयम् , तानि सिद्धायतनानि योजनशतमेकं दीर्घाणि-पूर्वपरिचारः, 'हामतियोंजागुलिष्टतानि, गम्याणि-रमणीयानि, पञ्चाशद्योजनानि विस्तृतानि-विस्तीर्णानि दक्षिणोत्तरतः। तथा एकैकस्या दिशि एकैकसद्भावेन चत्वारि द्वाराणि येषु तानि चतुर्दाराणि । सन्चजानि-पपताकानि ।।७६||
तथा प्रतिद्वारमेकेकस्मिन् द्वारे मणय:-चन्द्रकान्तादिरत्नविशेषास्तनिष्पन्नस्तोरणः, प्रेक्षाप्रेक्षणकं तदर्थ मण्डपा:-प्रेक्षामण्डपास्तैश्च प्रसिद्धस्वरूपैविशेषेण राजमानानि- 'शोभमानानि ॥७७||
तथा पश्वधनुः शतसमुच्छ्तिरष्टोत्तरशतसङ्ख्यः ऋषभ-वर्धमान-चन्द्रानन-वारिषेणाख्यै जिनः शाश्वतप्रतिमाभियुतानि-संयुक्तानि ।
तेषां सिद्धायतनानां मध्ये मणिमय्यः-सर्वात्मना रत्नमय्यः पीठिका-वेदिकाः प्रज्ञप्ताः, तामामुपरि महेन्द्रध्वजाः, महेन्द्रा इत्यतिमहान्तः समयभाषया ते च ते ध्वजाश्चेति । अथवा महेन्द्रस्यैव-शक्रादेना महेन्द्रध्वजाः । तेषां च पुरतः प्रत्येक योजनशतायामाः, पञ्चाशयोजनविष्कम्भा, 'दशयोजनोद्वेधाः पुष्करिण्यो-बाप्यः प्रज्ञप्ताः । ताच पाश्र्वेषु चतसृषु दिक्षु कङ्केलिसप्तपर्ण चम्पकचूतवनयुक्ताः । तत्र
१ दासप्ततियोजनान्युत्यानि-सि. ॥ ॥२ शोमनानि-सि. ॥ ३ वशयोजनोच्छ्धा -सि. R ॥
प्र. आ. |४२८
६१२॥