________________
सारोद्धारे
सटीके
अस्वा . ध्यायस्वरूपम् माथा
द्वितीयः स
वा केनाप्यविमिन एवं सन्मारितस्तत्र यावत्तरकलेवरं न भिधते सावमास्वाध्यायिकम । विभिन्ने
वस्वाध्यायिकमिति । तदेतदसमीचीनम् । यतश्चर्मादिभेदनश्चतुर्विधमस्वाध्यायिकं तस्मादविभिन्नेऽप्यस्वाध्याय एव । "रत्ते चूहे य सुद्ध' ति यत्ता पष्टिहस्ताभ्यन्तरे पतितं रक्त-रुधिरं तेनावकाशेन पानीयप्रवाह आगतस्तेन व्यूढं तदा पौरुषीत्रयमध्येऽपि शुद्धमस्वाध्यायिकमिति स्वाध्यायः कार्यः ॥६६॥
तेरयास्वाभ्यायिकप्रस्तावादन्यदप्याह-'अण्डगे' त्यादि, पष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकमभित्रमवाप्यस्ति तदा तस्मिन्नुझिते स्वाध्यायः कल्पते । अथ पतितं सत्तदण्ड भिन्नं तस्य च कललबिन्दर्भ मौ पतितस्तदा न फल्पते । न च भूमि खनन्ति । इतरथा-भृमिखनने यदि सदस्वाध्यायिकमपनयन्ति तथापि तिम्रः पौरुषीर्यावदस्वाध्यायः । अथ कल्पे पतितं सत्तदण्डकं भिन्न कललविन्दुर्वा सत्र लग्नस्तदा तस्मिन् षष्टिहस्तेभ्यः परतो बहिनीत्वा धोते कन्पते । अण्डकविन्दोरसृम्धिन्दोऽस्वाध्या. यिकस्य प्रमाणं यत्र मक्षिकापादा निमज्जन्ति, किमुक्तं भवति ?-यावन्मात्रे मक्षिकापादो निमज्जति तावन्मात्रेऽप्यण्डकावन्दी रुधिरविन्दौ वा भूमौ पतितेऽस्वाध्यायः ॥१७॥
किंच-"अजराउ" इत्यादि, अजरायु:-जरायुरहिता इस्तिन्यादिका प्रसता तिम्रः पौरुषीः स्वाध्याय हन्ति । अहोरात्रं छेदं मुक्त्वा-अहोरात्रे तु छिन्ने आसनायामपि प्रसूतायां कन्पते स्वाध्यायः । जरायुजादीनां पुनर्गवादीनां याचज्जरायुलम्बते तावदस्वाध्यायः । जरायो पतितेऽपि सति तदनन्तरं तिसः पौरुषीविस्वान्यायिकमाइ-जे. ॥ २ तदेवता सि. ॥ ३ मावश्यकनियुक्ति दीपिकामां तुमय रद्धे बुड्ढे भमुळे
तु इति तुपरस्य व्यास्या-यन्मांसं राद्ध पक्वं यातसुद्धम् इति मा.२ प. १२८B॥ ४ अहोरात्र दमुक्त्वा-सि. 1
७१
का