________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
RUS:
||६०४॥
पौद्गलेनाकीर्णो विद्यते न तिसृभिः कुरध्याभिरन्तरितं तत्पद्गलमवाप्यत तदा ग्रामस्य बहिः स्वाध्याय विधेयः ||३४||
डालतो मावतव तामाह-- 'काले' त्यादि, काले-कालतस्तज्जलजादिगतं रुधिरादि संभवकालादारभ्य तिस्रः पौरुषीर्हन्ति । 'अहेवे' ति यत्र महाकाय पञ्चेन्द्रियस्य 'मूषकादेर्मार्जारादिना मारणं तत्राष्टौ पौरुषीर्यावदस्वाध्यायः । गता कालतोऽपि मार्गणा, भावत आहभावे भावतो नन्यादिकं सूत्रं न पठन्ति । अथवा जलजादिकं प्रत्येकं रुधिरादिभेदतश्चतुर्विधम्, तद्यथाशोणितं मांसं चर्म अस्थि चेति । चत्वार्यप्येतानि प्रतीतानि ||६५||
अव विशेषमाह 'तो' इत्यादि, यदि पष्टेर्हस्तानाम् अन्तः-मध्ये मांसं धौतं प्रक्षालितं तदा तस्मिन् "वहिनीतेऽपि तत्र नियमात् केचिदवयवाः पतिता भवन्ति ततस्तिस्रः पौरुषीः परिहर्तव्यः स्वाध्यायः । एवं पाकेऽप्यवयम् पष्टिहस्तेभ्यो बहि:- परतः पुनः प्रक्षालिते पक्वे वा पिशिते स्वाध्यायः कर्तव्यः; न कश्विदोषः ।
'अट्ठेचे' ति प्राग्यदुक्तं तदिदानीं भावयति - 'महकाए अहोरतं' ति एतच्च प्रागेव व्याख्यातम् । 'अके प्राहु:- यदि मार्जारादिना मूषकादिरविभिन्न एव सन् मारितो मारयित्वा च गृहीत्वा अथवा मिलित्वा यदि ततः स्थानात्पलायते तदा पठन्ति साधवः सूत्रम्, न विशेषः । अन्ये नेच्छति यतः कस्तं जानाति अविभिन्नो भिलो वा मारित इति । अपरे पुनरेवमाहुः-यत्र मार्जारादिः स्वयं मृतोऽन्येन
"
१ मूषिका सि. ३ ।। २ बहिनीतेऽपि यतस्ततस्तत्र नियमात् मु.॥
तुला आवश्यक नियुकितदीपिकायां माध्यगाथा २२१ मा. २ प. ९२८ ॥ ४ न कश्चिदोष:-मु. ॥
२६८द्व
अस्वा
ध्याय
स्वरूपम्
गाथा
१४५०
७१
प्र. आ.
४२५
॥ ६०४ |