SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय खण्ड: ॥६०२॥ 4 महान् संक्षोमो भवति, तस्मिन् संक्षोमे सति स्वाध्यायो न कल्पते । समयं - 'म्लेच्छादिमयाकुलं सस्मिअपि स्वाध्यायो न कर्तव्यः । एतेषु सर्वेषु व्युद्ग्रहादिष्वस्वाध्याय विधिमाह-'जविरऽ निद्दोच्चिऽहोरन्तं' ति व्युद्ग्रहादिषु यच्चिरं - यावन्तं कालम् 'अनिवोच्च' इत्यनिर्भयमस्वास्थ्यमित्यर्थः । तावन्तं कालमस्वाध्यायः । स्वस्थ भवनानन्तरमध्येकमहोरात्रं परिहृत्य स्वाध्यायः कर्तव्यः । उक्तं च "निदोsatara अहोरतमेगं परिहरिता सज्झाओ कीरह" [ ] इति । इह 'संस्वोभे दंडिए य कालगए' इत्यनेनान्यदपि सूचितमस्ति ततस्तदभिधित्सुराह - 'तद्दिवसे' त्यादि, भोजिके - ग्रामस्वाfift आदिशब्दाद्वक्ष्यमाणमहत्तरादिपरिग्रहः, सप्तानां गृहाणामन्तः - मध्ये कालगते सति तद्दिवसमहोरात्रं यावदस्वाध्याय-स्वाध्यायपरिहारः । I प्रसङ्गादन्यदपि प्रतिपादयति-- 'अणाहस्स' इत्यादि, कोऽप्यनाथो हस्तशताभ्यन्तरे मृतः तस्मि नाथे इस्तशताभ्यन्तरे कालगते स्वाध्यायो न क्रियते । तत्रेयं यतना - शय्यातरस्यान्यस्य वा तथाविधस्य कस्य यथा वार्ता कथ्यते 'स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्ति, ततः सुन्दरं भवति यदीदं छते । एवमभ्यर्थितो यदि शय्यात्तरादिः परिष्ठापयेत्ततः शुभं भवतीति स्वाध्यायः कार्यः । अथवा शय्यातरादिर्न कोऽपि परिष्ठापयितुमिच्छति तदाऽन्यस्यां वसतौ व्रजन्ति । यद्यन्या वसतिर्नास्ति तदा रात्री सागारिका लोके वृपमास्तदनाथ मृतकमन्यत्र प्रक्षिपन्ति । अथ तत्कलेवरं श्वशृगालादिभिः समन्ततो विकीर्ण म्लेच्छादिमयं कु-सि. ॥ २ तुला आवश्यक नियुक्तिदीपिका गा. १३४३ मा. २ प. १२७ ॥ ३)राया० सु. 11४ वृषमावृहस्व० सि ॥ ॥ २६८ अस्वा ध्याय स्वरूपम् गाथा १४५० ७१ प्र. आ. ४२४ १६०२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy