SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ रोद्धारे २६८द्वारे अस्वाध्याय स्वरूपम् तीयः गाथा रात्रौ मुक्ते यावदपरश्चन्द्रो 'नोदितस्ता तावदस्वाध्याय इति सेव रात्रिरपरं च दिनमित्येवमहोगत्रमस्वाध्यायः। अन्ये पुनगहुः आचीर्णमिदं-चन्द्रो रात्रौ गृहितो रावावेव मुक्तस्तस्या एव रात्रे शेष वर्जनीयम् , यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता । सूर्योऽपि यदि दिवा गृहीतो दिवैव च मुक्तस्ततस्तस्यैव दिवसस्य शेष रात्रिश्च वर्जनीयेति ॥३०॥ गर्त सवनम्याध्यापिका , इशानी युद्रामाह--'बुग्गहे त्यादि गाथाद्वयम् , व्युद्ग्रहे-परस्परविग्रहे दण्डिकादीनाम् , आदिशब्दासेनापन्यादीनां च परस्परं विग्रहेऽस्वाध्यायः । इयमत्र भावना-द्वौ दण्डिको सम्कन्धावागै परस्परं संग्रामं कतु कामो यावन्नोपशाम्पतस्ताव स्वाध्यायं ऋतुन कल्पते । एवं द्वयोः सेनाधिपत्यो योर्वा तथाविधप्रसिद्धिपात्रयोः स्त्रियोः पारपरं व्युद्ग्रहे वर्तमाने, अथवा मल्लयुद्धे, तथा द्वयोमियोः परस्परं कलहभाचे बहवस्तरुणाः परस्परं लोप्टैयुध्यन्ति', यदिवा बाहुयुद्धादिभिः स्वतो लोष्टादिभिर्वा परस्परं कलहे देशविशेषप्रसिद्धे रमापर्वणि वा यावनोपशमो भवति सेनाधिपादिव्युद्ग्रहस्य तावदस्वाध्यायः । किं कारणमिति चेदुच्यते तत्र वानमन्तराः कौतुकेन 'स्वस्वपक्षण समागच्छन्ति ते छलयेयुः । भूयसां च लोकानामप्रीतियथा वयमेवं मीता वर्तामहे कामप्यापदं प्राप्स्यामः एते च श्रमणका निदुःखाः सुखं पठन्ति । तथा दण्डिके कालगते 'अणरायए य' ति यावदन्यो राजा नाभिषिक्तो भवति तावत्प्रजानां १ नोदेति ता० मु. 1 नोदितस्तावदस्वाध्याय-सि. ॥ २ तुना-भाषश्यकनियुक्ति दीपिका गा १३४० मा.२५० १२५ ॥ ३न्तो -सिः॥४ देशप्रसिद्ध मु.॥ ५ स्वपमेण-सि. B. प्र. आ. UPO ॥६ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy