________________
प्रवचनसारोद्धारे सटीके
२६८२ अस्वाध्यायस्वरूपम् गाथा १४५०
द्वितीयः खण्ड:
1500॥
उद्गच्छंश्चन्द्रमा राहुणा गृहीतः । ततश्चतसः पौरुषी रार्हन्ति, चतस्र आगामिनो दिवसस्य एवमष्टौ । द्वादश पुनरेवं-प्रभातकाले चन्द्रमाः 'सग्रहण एवास्तापगतः ततश्चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगामिन्या रात्रेश्चत्तस्रो द्वितीयस्य दिवसस्य । अथवा औत्पातिकग्रहणेन' सर्वरात्रि ग्रहणं सजातं सग्रह एव निमग्नः । तत्र संपितरात्रेश्चत्तस्रः पौरुषीरन्यच्चाहोरात्रम् । अथवा अभ्रच्छमतया विशेषपरिज्ञानाभावाच न ज्ञातं कस्यां वेलायां ग्रहणं १ प्रभाते च सग्रहो निमअन् दृष्टस्ततः समग्रा रात्रिः परिहता अन्यश्चाहोरात्रमिति द्वादश।
तथा सूर्यो जघन्येन द्वादश 'पौरुषीहन्ति, उत्कर्षतो दावष्टौ-पोरशपौरुषीरित्यर्थः । कथमिति चेदुच्यते-सूर्यः सग्रह एवास्तमुपयातः, ततश्चतस्त्रः पौरुषी रानहन्ति, चतर आगामिनो दिवसस्य, चतस्त्र. स्ततः परस्या रात्रे रेवं द्वादश । षोडश पुनरेवं-सूर्य उगच्छन् राहुणा गृहीतः सकलं च दिवसमुत्पातपशासग्रहः स्थित्वा सग्रह एवास्तं गतः । ततश्चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगामिन्या रात्रेश्चतस्रोऽपरदिवसस्य ततोऽपि चतस्रोऽपरस्या रात्रेः एवं पोडश पौरुषीईन्ति सग्रह उद्गतः सग्रह एवास्तमितः । तथा चोक्तम्
"एयं उग्गच्छंतगहिए सग्गहनिवुड्ढे दहब"[ ] मिति
कथमिति चेदुच्यते-'सुराई जेण होताहोरत्त' त्ति सूर्योदयो येनाहोरात्राः, यतः सूर्यादिरहोरात्रस्ततो दिनमुक्ते सूर्ये स एव दिवमः सैव च रात्रिरस्वाध्यायिकतया परिडियन्ते । चन्द्रे तु तस्यामेव
समह एवा. सि. ॥ २०न-सि. नास्ति ।। ३ पौरुषी इन्ति-सि. | ४ उपग:-सि. ॥
४२४
१...
BAR