________________
प्रवचन
सारोदारे सटीके
द्वितीयः सद्य:
॥५९७॥
१४५०
वयते, अवशेषे-पांशुवृष्टयादौ यावनिचरं-यावन्तं कालं पाशुप्रभृति पतति तावन्त कालं सूत्र-'नन्यादि' न पठ्यते । शेषकाले तु पठ्यते ॥५३॥ सम्प्रति पाशुरजउद्घातयोर्व्याख्यानमाह- 'पंसू' इत्यादि, पशिवो नाम धूमाकारमायाण्डुरमचित्त
२६८द्वारे
अस्वारजः । रमउद्घातो रजस्वला दिशो यासु सतीषु समन्ततोऽन्ध'कारमिव दृश्यते । तत्र पशुवृष्टौ रजउद्घाते
ध्यायवा सबाते निति र पतति पादप साप परिहरन्ति ॥५४॥ गतमौत्पातिकम् । इदानीं सदेवमाह--'गंधध्वे' त्यादि, गन्धर्वनगरं नाम यच्चक्रवादिनगर
स्वरूपम्
गाथा स्योत्पातसूचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालकादिसंस्थितं दृश्यते । दिस' त्ति दिग्दाहः, विद्युत्-तडित् , उल्का-सरेखा, प्रकाशयुक्त्ता वा, गर्जितं-जीमृतध्वनिः, यूपको-वक्ष्यमाणलक्षणः, यक्षादीप्तं नाम-एकस्यां दिशि अन्तराऽन्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः । एतेषु मध्ये गन्धर्व
७१
प्र.आ. नगरादिकमेकैकां पौरपी हन्ति । एकैकं प्रहरं यावत्स्वाध्यायो न विधीयते इति भावः। गर्जितं पुनः द्विपौरुषीं
४२३ हन्ति । इह च गन्धर्वनगरं नियमात् । सदेवम् , अन्यथा तस्याभावात् । शेषकाणि तु दिग्दाहादीनि भाज्यानिकदाचित्स्वाभाविकानि भवन्ति कदाचिदेवकृतानि । तत्र स्वाभाविकेस्षु वाध्यायो न परिहियते, किंतु देवकृतेषु । पर येन कारणेन स्फुटं वैविक्त्ये न तानि न झायन्ते तेन तेषामविशेषेण परिहारः । उक्तं च--- 0 "गंधवनगर नियमा सादिव्वं सेसगाणि महयाणि जेण न नजंति फुडं तेण उ तेसिं तु परिहारो॥१॥५५॥ १ .कार इव -सि.॥२ वक्ष्यमाणः यसरीप्त-सि.।। ३ गन्धर्वनगरादिकमेकैकमेकैका-सि.॥ ४ वैवषक्तये-सि.।। ५९७॥ 0 गान्धर्व नगर नियमात सदेवं शेषकाणि मक्तानि । येन न झायन्ते स्फुटं तेन तु तेषां परिहार एव ॥१॥