________________
वन नारोदारे
२६८द्वारे अम्बाध्यायस्वरूपं गाथा
तीयः
१४५०
स एव स्वाध्यायिकं यत्र नास्ति तदम्बाध्यायिक-रुधिरादि । तन्मूलभेदापेक्षया द्विधा-आत्मसमुत्थं परसमत्थं च । आत्मन:-स्वाध्याय चिकीर्षोः समुद्भूतमात्मसमुत्थम् , परस्मात्-स्वाध्यायकतुरन्य- स्मात्समुद्भूतं परसमुत्थम् । तत्र बहुवक्तव्यत्वात्प्रथमतः परसमुत्यमेव प्रतिपाद्यते । तच्च पश्चविधम् , तद्यथा-संयमघाति संयमोपधातिकम् १, औत्पातिकम्-उत्पातनिमित्तम् २, सदेव-देवताप्रयुक्तम् ३, म्यूद्ग्रहः-संग्रामः ४, शारीरं च-शरीरसंभवम् ५ । एनेषु च पश्चस्वप्यस्वाध्यायिकेषु स्वाध्यायं विदधतः साधोस्तीर्थकदाज्ञाभङ्गादयो दोषा भवन्ति । तत्र संयमे-संयमोपघातविषयमस्वाध्यायिकं त्रिविध-महिका सचित्तरजो वर्ष चेति ॥५०॥
तीनपि मेदान् क्रमेण व्याख्यानयति--'मही त्यादि, 'महिका गर्भमासे पतन्ती धृमरी प्रतीता। गर्भभामो नाम कार्तिकादिर्यावन्माघमासः | सा च पतनसमकालमेव सर्वमकायभावितं करोति । सचित्तरजो नाम व्यवहारचित्ता वातोद्धृता श्लक्ष्णा लिः । तच्च सचित्तरजो वर्णत ईषदाताम्र दिगन्तरेषु दृश्यते । गाथायां पुस्त्वं प्राकृतन्यात् । तदपि निरन्तरपातेन त्रयाणां दिनानां परतः सर्व पृथ्वीकायभावितं करोति ।
वर्षस्य पुनस्त्र या प्रकारा भवन्ति । तानेवाह-'बुन्बुय' त्ति यत्र वर्षे निपतति पानीयमध्ये बुद्बुदाः-- तोयशलाकारूपा उत्तिष्ठन्ति तद्वर्षमप्युपचाराद् बुदमित्युच्यते । तद्वजे--तैय् बुदैवर्जितं द्वितीयं वर्षम् । तृतीयं "फुसिएय' त्ति जलस्पर्शिका निपतन्त्यः । नत्र बुद्बुद वर्षे निपतति यामाष्टकार्ध्वम् । अन्ये
तुला-आवश्यकहाश्मिद्रीया वृत्तिः प.७३४॥२ अरण्यवातो-मु.॥३ फुसिमयत्ति-मु.॥
प्र. आ. ४२२
H
.