________________
सारोद्धारे सटीके द्वितीयः
२६८२ अस्वाध्यायस्वरूपं गाथा१४५०
||५९४॥
अतो पहिं व धोयं सही हत्या पोरिसी तिमि । महकाइ अहोरतं 'रते बूढे य मुई तु ६६॥ अंगमुजिमय कप्पे न य भूमि स्वर्णति इयरहा तिनि । असझाइयापमाणं मच्छ्यिाया अहिं बुड्डे ॥६७।। अजराउ तिनि 'पोरिसि जराउयाणं जरे 'पडे तिनि । रायपहबिंदुपडएि कप्पे बूढे पुणो नस्थि माणस्सियं पउहा अहिं मोसण सयमहोरसं । परियावनविवन्ने सेसे तिय सस अटेव ॥६॥ रत्तुकडा उ इल्ली भट्ठ "हिणावेण सन मुक्काहिए। तिह विणाण परेणं अणोउगं तं 'महारतं ॥७॥ दंते दिडे विगिंधण सेसहि पारसेव वरिसाई ।
दट्टोसु न चेव य कीरा समायपरिहारो ॥७१।। [आवश्यकभाष्य गा. २१६-७, आवश्यकनि १३३१-२१३३४-५, १३३७-८, १३४२. १३४४.
१३४७, १३५०.२ आव. मा. २१९, २२० आव. नि. १३५५-६] आ-मर्यादया सिद्धान्तोक्तन्यायेन अध्ययनं-पठनम् आध्यायः सुष्ठु-शोभन आध्यायः स्वाध्यायः, १ रद्धे-इत्यावश्यक नियुक्ती ॥ २ पौरसि-ता. ॥ ३ पडिए ता. सि.॥ ४ दिणे-मु. । दिणे निजि ता. सि. । मावश्यकनियुक्तावपि दिणा-इति पाठः ॥ ५ यं-ता. । ६ महोर-इत्यावश्यकनियुक्ती॥
प्र. आ. ४२२