________________
प्रवचन
मारोद्धारे
सटीके
द्वितीय: खण्ड:
॥५९३॥
झोसेन कुयालस चंदो जहत्रेण पोरिसी 'अड्ड । सूरो जहन बारस पोरिसि उक्कोस दो अड़ || ५९|| सम्महनिवुड्ड एवं सुराई जेण हुतिऽहोरता' | आइ दिणमुको' सोच्चिय दिवसो य राई थ ॥६०॥ griniडियमाई संखोभे दंडिए 'व कालगए । अणtre य सभए जच्चिरनिद्दोच्चाहोरतं ॥३१॥ तद्दिवस भोइआइ अंतो सत्तण्ह जाव सज्झाओ । * अणाहर य हत्थसयं दिडिविवित्तमि सुद्धं तु ॥ ६२ ॥ 'मयहर गए बहुपक्खिए य सन्तघर अंतर "मयंमि । निदुक्खत्ति य गरिहा न पढंति "सणीयगं वावि ॥३३॥ तिरिपबिंदिय दव्वे खेसे सहिहत्थ पोग्गलाइनं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स काले तिपोरिसि अड व भावे सुतं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठीवि य ' अहव चत्तारि ॥६५॥
॥६४॥
1
१ भट्टासि ॥। २०त्तं सि ॥ ३ कके सु. ॥ ४ ब-मु. व.सि. नास्ति । वन्दति आवश्यक निर्युक्तौ ॥ ५ मणहस्समु. | अणयस्व-सि. ||६ मयहरति-सि ।। ७ मए वा. इत्यावश्यक नियुक्तिौ ॥ सनियगंसु । सीय-इत्यावश्यकनियुक्तौ सि. प्रतौ च मणीथगं वा ॥ हुति चत्तारि इत्यावश्यक नियुक्तौ ॥
1
२६८१
अस्वा
ध्याय
स्वरूप
गाथा
१४५०
७१
प्र. आ.
४२२
।।५९३