________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
सण्ड :
॥५९२॥
5
॥५२॥
दवे तं चिय वच्यं लेते जहियं तु 'जच्चिरं कालं । ठाणाभास भावे मोन्तु उस्सास उम्मेसे पंसू य मंसकहिरे केससिलावुति स्युग्याए । मंसकहिरे 'अहरतं अवसेसे लच्चिरं सुतं 114311 पंसू अच्चित्तरओ रयस्सलाओ दिसा रउग्याओ । are सवाए freeायए य सुतं परिहरति ॥५४॥ reafter विज्जुक गज्जिए जून जक्व आलिते । एक्केकपोरिसिं गज्जियं तु दो पोरिसी हई ||२५|| दिसिदrst निलो क सरेहा पगाससंजुता । संभाळेयावरणो उ जूनओ सुकि 'दिन तिनि ॥५६॥ चंदिमसूरुवरागे निग्धाए गुजिए अहोरतं । संझाच पडिवर अं 'जहि सुगिम्हए नियम ||५|| आसादी इंदमहो कत्तिय सुगिम्हए व बोडवे । एए महामहा स्वलु एएसि "जाव "पाडवा ॥५८॥
१ यफिकरं-ति. ॥ २ बहोरन्तं सि. । महरत-इति मावश्यकनियुक्तौ ॥ ३ श्यरिसल्लाओ-इति आवश्यक नियुक्ती ४ पास जुत्ता वा इति आवश्यक नियुक्तौ ॥ ५ दिणि-सि । ६ जेहिं-ता. ॥ ७ चैव-इति व्यावश्यक नियुक्तौ ॥ म परिषयान्ता । पडिवइया-सि ॥
11
२६८द्वा
अस्वा
ध्याय
स्वरूपम्
गाथा
१४५०
७२
प्र. आ. ४२१
॥५९२॥