________________
वचनरोद्धारे टोके
-तीयः
५९१॥
मुक्तियेषां ते सप्ताष्टभवभवान्ताः, एतैश्च-क्ष्यमाणामभिरमी गीयन्ते-कथ्यन्ते ॥४७॥
तान्येव नामानि विमानक्रमेणाह-'सारे' त्यादि, सारस्वताः १मकारोऽलाक्षणिकः, आदित्याः २,२६८ द्वारे बदयः ३, वरुणाः ४. गर्दतोयाः ५, तुषिताः ६, अन्यावाधाः ७, आग्नेयाः ८, एते संज्ञान्तरतो मरुतो- अस्वाप्यभिधीयन्ते । रिष्ठाश्चेति 'तास्थ्यात्तद्वयपदेश' इति रिष्ठविमानाधारा रिष्टाः १ । एते च सारस्वतादयो
ध्यायलोकान्तिकसुराः प्रवज्यासमयान्संवत्सरेणागेिव स्वयं 'सम्बुद्धमपि जिनेन्द्र कल्प इति कृत्वा 'भगवन् !
स्वरूपम् सर्वजनजीवहितं तीथे प्रवर्तयेति' बोधयन्ति ॥४८॥
गाथा अर्थतेषां देवानां परिवारमाह-'पढमे त्यादि, अयमत्राभिप्राय:-सारस्वता-ऽऽदित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवारः, एवं वह्नि-वरुणयोश्चतुर्दश देवाचतुर्दश च देवसहस्राः, गर्दतोयतुषितयोः सप्तदेवाः सप्त च देवसहस्राः, शेषेषुत्वव्याबाधाग्नेयरिष्टेषु नव देवा नव च देवशतानीति ॥४९॥२६७।। प्र. आ. इदानीं 'सज्झायस्स अकरण' त्यष्टषष्टयधिकद्विशततमं द्वारमाह--
संजमघा १ 'उप्पाये २ सादिध्वे ३ बुग्गहे य ४ सारीरे ५। "महिया १सच्चित्तरओ २ वासम्मि य ३ संजमे ति विहं ॥५०॥ महिया उ गम्भमासे सच्चित्तरओ य ईसिआयंध।
वासे तिन्नि पगाराबुबुय तव्वज फुसिए य ॥५१॥ १ सम्बुद्ध इति-सि. B॥२बोधयन्ति-सि. R नास्ति ॥ ३ उवधाये-इति भावश्यकनियुक्ती [गा.१३२३] इति पाठः ।। ४ महया-ता.॥५ पासहस्सि य-सि.॥६.मु.। यो-भाव. नि. .
४२१