SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: सण्ड: ॥५९०॥ 1 साम्प्रतमेतासामेव प्रमाणमाह- 'आयामे' त्यादि, आयाम परिक्षेपाभ्यां दैर्ध्य परिधिभ्यां तासी कृष्णराजीनामसङ्ख्याता योजनसहसा भवन्ति । विष्कम्भे विस्तारे पुनः कृष्णराजीनां सङ्ख्याता योजनसहस्रा इति ||४४ || " अथैतासांमध्ये विमानसंयोजनमाह - A 'ईसाने' त्यादि एतासामष्टानां कृष्णराजीनामीशानदिगादिष्वष्टस्वप्यन्तरेषु राजीद्वयमध्यलक्षणेष्ववकाशान्वरेष्वष्टौ विमानानि भवन्ति । तथा तन्मध्ये तासां मध्यभागे एक विमानम् ||४५ || तान्येव विमानानि नामतः प्राह - 'अच्ची' त्यादि, अयमर्थः - अभ्यन्तरोत्तर-पूर्वयोः कृष्णराज्योरन्तरे अर्चिर्विमानम् १, एवं पूर्वयोरचिर्मालिः २, अभ्यन्तरपूर्व ' दक्षिणयोर्वैरोचनम् ३, दक्षिणयोः प्रमङ्करम् ४, अभ्यन्तरदक्षिण पश्चिमयोश्चन्द्राभम् ५, पश्चिमयोः सूरामम् ६, "अभ्यन्तरपश्चिमोत्तरयोः शुक्राभम् ७ उत्तरयोः सुप्रतिष्ठाभम् ८, सर्वकृष्णराजीमध्यभागे तु रिष्ठाभमिति ९ ॥४६॥ अर्थतनिवासिनो देवानाह - 'अद्वाये' त्यादि, 'तेष्वेवाकाशान्तरवर्तिषष्टासु अर्चिःप्रभृतिषु विमानेषु 'लोकान्तिकाः' लोकस्य ब्रह्मलोकस्यान्ते समीपे भवाः सुरा देवाः परिवमन्ति । कथंभूता इत्याह'अतरस्थितयः ' ' अष्टावतराणि - सागरोपमाणि स्थितिर्येषां ते तथा । तथा सप्तभिरष्टभिर्वा भवान्तो १८ चिह्नद्वयमध्यवर्तीपाठः सि. RD नाहित || २०दक्षिणयोर्विरो० सि. ॥ ३ स्थानानवृत्तौ तु दक्षिणयोर्मध्ये शुभकरे विमाने वरुणाः । इति प. ४३३A || ४ स्थानात वृत्तौ तु - " अभ्यन्तरोत्तराया अग्रे मट्टाभेऽव्याबाधाः । इति प ४३३ || ५ तेष्ववकाशा सि. R ॥ ६ एकावतराः सिद्धयन्ति म माविनि निश्चितम् । अष्टावतरा अप्येते, निरूपिता मतान्तरे || २४४|| तन्मतद्वयं चैषं लोकान्ते-लोकामलक्षणे सिद्धिस्थाने मवा लोकान्तिकाः इति स्थानाङ्गवृत्ती" इति लोकप्रकाशे २० । २४४ तः ॥ २६८ द्वारे कृष्णराजी स्वरूपम् गाथा १४४१-९ प्र.जा. ४२० ।।५९० ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy