________________
प्रवचनसारोद्धारे सटीके द्वितीयः खण्डः
॥५८९॥
पञ्चमे ब्रह्मलोकनामके कन्पे तृतीये रिष्टप्रस्तटे अष्टौ कृष्णराज्यो भवन्ति । कृष्णाः सचिसाचित्तपृथिवीपरिणामरूपा 'राज्यो-भित्याकारव्यवस्थिताः पङ्क्तयः कृष्णराज्यः । कथंभूतास्ता इत्याह-'सम- २६७४ चतरमाः समाः-सर्वास्वपि दिक्ष तुल्याः चतरवाः चतष्कोणाः अत एवाखाटकस्थितयः । हाखाटकाः
कृष्णराः स्थाने आसनविशेषलक्षणाः । 'प्रज्ञप्तिटोकायां तथा व्याख्यानात् । तस्थितयः-तत्सदृशाकारा: स्वरूपम् यथा चैता व्यवस्थितास्तथा दर्शयति-'को दो दिसिनसक्के' ति दिक्चतुष्के-चतसृष्वपि पूर्वादिषु दिक्षु | गाथा दे द्वे कृष्णराज्यौ व्यवस्थिने । तथाहि-पूर्वस्या दक्षिणोत्तरायते तिर्यविस्तीर्णे द्वे कृष्णराज्यौ । एवं १४४१. दक्षिणस्यां पूर्वापरायते, अपरस्यां दक्षिणोत्तरायते, उत्तरस्यां पूर्वापरायते इति ॥४१॥ __अथ तासामेत्र पुनः स्वरूपमाह-'पुव्वे' त्यादि; पूर्वापरोत्तरदक्षिणाभिर्मध्यवर्तिनीभिः कृष्णराजीभिः क्रमेण दक्षिणोत्तरपूर्वापराबहिर्वर्तिन्यः कृष्णराज्यः स्पृष्टा । अयमर्थः-पौरस्त्याभ्यन्तरा कृष्णराजी दक्षिणबाह्या
४२० कृष्णराजी स्पृशति । एवं दक्षिणाभ्यन्तराद्या पश्चिमबाह्या, पश्चिमाऽभ्यन्तरा उत्तरबाह्याम् , उत्तराभ्यन्तरा च पूर्ववाद्यामिति । A स्थापना चेयम्-॥४२॥ ___कोणविभागस्त्वेवं-'पुन्वावरे' त्यादि, पौरस्त्य-पाश्चात्ये द्वे वाद्य कृष्णराज्यो षडस्र - षट्कोटिके, 'औसगदाक्षिणात्ये पुनर्बाहये द्वे कृष्णराज्यौ यस्र, अभ्यन्तराः सर्वा अपिचतस्रोऽपि कृष्णराज्यचतुरस्राः ॥४३॥
१ राजयो-सि. ॥ २ भगवतीसूत्र (व्याख्याप्रबति) टीकायां २१ A पत्रे ॥ ३ उत्तरा० मु.॥ ४ स्थानावृत्तावपि ॥५८९॥ मौत्तरा इति। मौसरसि. A प्रवचनसारोदधारटीकायाः हस्तलिखितभादर्येषु यद्यपि स्थापना दृश्यते, किन्त न सा सुबोधा । भतः भगवतीसूत्र-स्थानाङ्गसूत्रयस्वादिषु रश्यमाना स्थापना पत्र प्रदश्यते ।