________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः
॥५८८॥
'आयामपरिक्खेवेहिं 'ताण अस्संखजोषणसहस्सा। संखेजसहस्सा पुण विखंभे कण्हराईणं ।। ४४ ॥
२६७द्वार ईसाणदिसाईसु एयाणं 'अंतरेसु अट्ठसुवि ।
कृष्णराजी अट्ठ विमाणाईतहा तम्प्रज्झे एकगविमाणं ॥ ४५ ॥
स्वरूपम् "अचिं १ 'तहऽचिमालिं २ वइरोयण ३ पभंकरे य ४ चंदाभं ५ ।
गाथा सूराभं ६ सुक्काभं ७ सुपइटाभं च ८ रिद्वाभं ९ ॥ ४३ ।।
१४११.९ अट्ठायरहिहया वसंति लोगंतिया सुरा तेसु ।
प्र. आ. सत्तभवभयंता गिज्जति इमेहिं नामेहिं ॥ ४७ ।।। सारस्सय १ माइच्चा २ वही ३ वरुणा य ४ गद्दतोया ५ य । तुसिया ६ अव्वाबाहा७ अग्गिच्चा८ चेव रिहा य ९ ॥४८॥ [आवश्यकनि. २१४१ पढमजुयलंमि सत्त उ सयाणि बोयंमि च उदस सहस्सा।
तइए सत्त सहस्सा नव चेव सयाणि सेसेसु ॥४९॥ [भगवतीसूत्र ६।५।२४३] १ भगवतीसत्रे तु. 'कण्हराईओणं भंते ! केवतियं मायामेणं केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पण्णासा? गोयमा! असंखेजाई जोयणासहस्साई मायामेणं असंखेन्जाई जोयणसहस्साई विक्खंभेणं अस्संखाई जोयणसहस्साई रिक्खेवेणं पणत्ताभो । ६५१ सू. २४२॥२ ताणं अस्संबजोपासहस्सा-सि. RD || ३ अंत रेसुवि-ता.॥४ स्थानाङ्गसूत्रे तु अरुची अचिमाली वतिरोअणे पभंकरे चंदाभ सूरामे सुरहट्ठामे अगिरथाभे' इति-३। सू. ६२३।।
11५८८॥ तहसिचयमालि-सिः॥ ६ वयरोयण-ता. । बयरोयण बभकरय चंदाम-सि.॥ ७ सयाविणीयंमि चउक्स-सि.॥॥
of:55