________________
२६७द्वा कृष्णराज स्वरूपम् गाथा १४४१
अण्ड:
मनःसङ्कल्पे दिव्यप्रमावादेव देवीषु शुक्रपुद्गलसंक्रमत उभयेषां कायप्रवीचारादनन्तगुणं सुखं संपद्यते तृप्ति अवचन- बोबसतीति । उपरि घ-गवेयकादिषु स्त्रीप्रवीचार:-स्त्रीसेवा सर्वथा नास्तीति ॥ ३९ ॥ सारोद्धारे
___ अत एवाह-'गेवेज्जे' त्यादि, अवेयकेषु नवसु अनुत्तरविमानेषु पञ्चसु अप्रत्रीचारा-मैथुनसेवाविरसटीके हिता भवन्ति सर्वेऽपि सुरा-देवाः । नन्वेवं तेषामप्रवीचाराणां सुखं किंचिभ भविष्यतीत्याह-सप्रवीचारद्वितीयः
| स्थितिभ्यो देवेभ्यः सकाशादनन्तगुण सौख्यसंयुक्तास्ते ग्रेयेयका अनुत्तरसुराश्च भवन्ति । प्रतनुमोहोदयतया प्रशमसुखान्तलीनत्वात् । ते च तथाभवस्वभावत्वेन चारित्रपरिणामामावान ब्रह्मचारिण इति ॥४०॥२६॥ संप्रति 'कण्हराईण सरूवं' ति सप्तषष्टयधिकद्विशततमं द्वारमाह
'पंचमकप्पे रिमि पत्थडे अट्ट कण्हराईओ ।
समचरंसवाडयठिाओ दो दो दिसिचउपके ॥ ४१ ॥ पुवावरउसरवाहिणाहि मनिमल्लियाहि पुट्ठाओ । दाहिणउत्सरपुव्वा अवरा पहिकपहराईओ॥ ४२ ।। पुव्वावरा छलंसा संसा पुण दाहिणसरा बज्झा । *अभंतरचउरंसा सव्वावि य कण्हराईओ ॥४३॥ [भगवतीस. ६।५।२४३]
प्र.
आ.
१ तुला-मगवतीसूत्रम् ६५१२४२-३ । स्थानामसूत्रम् ६२३ ॥२ समचरंसक्खोडय० मु.। समचरंसखाता. सि. प्रती मगवतीसूत्रेऽपि सक्खा० ॥ ३ मझिल्लुयाहि-ता.|| ४ भवरार-ता.॥५भभिंतर ता.