SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ११०७द्वारे दीक्षानहीं पुरुषाः गाथा इदं च वर्षशतायुष्कं प्रति द्रष्टव्यम् , अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टमनवम-दशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् २ । तथा स्त्री-पु सोभयाभिलाषी पुरुषाकृतिः 'पुरुषनपुसकः । सोऽपि बहुदोषकारित्वाद्दीक्षितुमनुचितः । 'बाले वुड्ढे य थेरे य' इति पाटस्तु निशीथादीष्वदर्शनादुपेक्षितः । तथा स्त्रीभिर्भोगेनिमन्त्रितोऽसंघृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामामिलापोऽधिसोलुयो न शक्नोति स पुरुषाकृतिः पुरुषक्लीवः । सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वादीक्षाया अनहे एव ४ ॥ तथा 'जड्डविविधो-भाषया शरीरेण करणेन च । भाषाजहः पुनरपि त्रिविधो-जलमूको मन्मनमुक एलकमूकश्च । तत्र जलमग्न इत्र बुडबुडायमानो यो यक्ति स जलमृकः । यस्य तु वदतः स्वच्यमानमिव वचनं स्खलति स मन्मनमृकः । यश्चेलक इबाव्यक्तं मुकतया शब्दमात्रमेव करोति स एलकमृकः । "तथा यः पथि भिक्षाटने वन्दनादिषु चाऽनीव स्थूलनया अशक्तो भवति स शरीरजहः । करणं-क्रिया तस्यां जहः करण जड्डः, “समिति-गुप्ति प्रतिक्रमण-"प्रत्युपेक्षण-संयमपालनादिक्रिया पुनः पुनरुपदिश्यमाना ७८१ प्र.आ. २३० १ पुरुषो नपुसक-इति धर्मसं. वृत्ती (प.४) पाठः।। मन्मथोल्ला मु.। धर्मसं. वृत्तावपि (प. ४) मन्मनोल्लाति पाठः ।। ३ तुलना आव. हारिमद्री प. ६२८ तः, निशीथमा. ३६२५ ।। ४ तुलना-निशीथ भा. ३६२६ ।। ५ वाऽतीष-मु.॥ ६ तुलना-निशीथमा. ३६३३॥७०प्रत्युपेक्षणा०सिवि.।। Br Down mmmmmmmmm ला
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy