________________
प्रत्रचन
सारोद्धारे | सटीके
॥ ३८ ॥
मप्यतीव जतया यो ग्रहीतुं न शक्नोति स करणजड इत्यर्थः । तत्र 'भाषाजडस्त्रिविधोऽपि ज्ञानग्रहणे - sancore दीक्ष्यते । शरीरजस्तु मार्गगमन भक्तपानाद्यानयनादिषु असमर्थो भवति । तथा अतिजडुस्य प्रस्वेदेन कक्षादि तत्वं भवति । तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते, ततः संयमविरावना । तथा लोको निन्दां करोति - अहोऽसौ बहुभझकः कथमन्यथा एवंविधं स्थूलत्वमेतम्य मुण्डिनकस्य न हि गलचौर इति । तथा तस्योद्भर्वश्वासो भवति । अपरिक्रमच सर्प जलज्वलनादिषु समीपमागच्छत्सु स भवति । ततोऽसौ न दीक्षणीयः । तथा करणजोऽपि समितिगुप्यादीनां शिक्ष्यमाणोऽप्यग्राहकत्वात्र दीक्षणीय इति ५ ।
* तथा वाहिए' ति भगन्दरा-ऽतिमार-कुछ प्लीह-कार्य-कास- ज्वरादिरोगग्रस्तो व्याधितः सोऽपि न दीक्षाः । तस्य चिकित्सने पटकायविराधना स्वाध्यायादिहानिश्च ६ ।
तथा क्षत्रखननमार्ग' पातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छte as aन्धन-ताडनादिनानाविधानfasstant दीक्षानर्ह एव ७ ।
तथा श्रीगृहान्तःपुर-नृपतिशारीर-तत्पुत्रादिद्रोहविधायको राजापकारी, चः समुच्चये, तदीक्षणे रुष्टराजकता मारण- देशनिःसारणादयो दोषा भवन्ति ८ ।
तथा यक्षादिभिः प्रवलमोहोदयेन वा परवशतां नीत उन्मत्तः सोऽपि न दीक्षाहः । यक्षादिभ्यः
१ तुलना-निशोथमा ३६२७ ॥ २ तुलना-निशीथमा. २६३२॥ ३ स हि जे ॥ ४ तुलना- निशीथमा. ३६३१ ॥ ५ तुलना-निशीयमा ३६४५ तः ।। ६ पतनावि० सि. बि. ॥
१०७ द्वारे दीक्षान
पुरुषाः
गाथा
७९०
७९१
प्र.आ.
२३०
1136 11