SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ चन रोद्धारे टीके तीयः 53: १८५॥ A" इत्थं चायरियाणं पणपना होति कोडिलक्खाओ । कोडिसहस्से कोडीसए य ' तह इत्तिए चैवत्ति ॥ १॥" तत्सामान्यमुनिपत्यपेक्षया द्रष्टव्यम्, तथा च तत्रैवोक्तम् *"एएस मज्झाओ एगे निव्वडड गुणगणाइन्ने । सव्युत्तमभंगेणं तित्थपरस्साणु सरिसगुरु ॥३॥ ||३७||२६४॥ इदानीम् 'उस्सप्पिणिअंतिमजिणतित्थप्पमाणं' ति पञ्चपष्टयधिकद्विशततमं द्वारमाह'ओसपिणि' तिमजिण तित्थं सिरिरिसहनाणपजाया । संखेजा जावइया तावयमाणं धुवं भविही ॥ ३८ ॥ इह श्रीस्वामिनः केवलज्ञानपर्यायी वर्षसहस्रन एकः पूर्वलक्षः । तत एवंस्वरूपा ज्ञानपर्यायाः सङ्ख्येया यावन्तो भवन्ति तावत्प्रमाणमुत्सर्पिण्यामन्तिमजिनस्य चतुर्विंशतितमस्य 'भद्रकृन्नाम्नस्तीर्थं कृतस्तीर्थं ध्रुवं निश्चितं भविष्यति । संङ्ख्येय पूर्वलक्षमानं तत्तीर्थमित्यर्थः || ३८ || २६५॥ इदानीं 'देवाण पवियारो' त्ति षट्षष्ट्यधिकद्विशततमं द्वारमाह दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सहे दो चउर मणे नत्थि वियारो उवरि यत्थी ॥ ३९ ॥ [तुला- बृहत्संग्रहणी जिनभद्रया गा. १८१ ] A इत्थं चाचार्याणां पाशत्कोटीलाः कोटीसहस्रा कोटीशर्त तथैतावन्त एवेति ||१|| * एतेषां मध्यात् एके निपतन्ति गुणगणाकीर्णाः सर्वोत्तमभङ्गे तीर्थंकरानुखदृशा गुरवः ||१|| १ तहा-सि । २ भोसपिण- मु. ॥। ३ भद्रकृनाम० सि. DR || २६५ द्वारे भद्रकुत्तीर्थं गाथा १४३८ २६६ द्वारे देवप्रविचार: गाथा १३३९ ४० प्र. आ. ४१९ ५८५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy