________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः खण्डः
'सर्वपुद्गलद्रव्याणि धर्माधर्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते । तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्नेष्वपि मनागधिक जातमित्यद्वासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि ।
युगप्रधान तेभ्यः सर्वप्रदेश अनन्तगुणाः । एकस्याप्यलोकाकाशद्रव्यस्य सर्वव्यानन्तगुणप्रदेशत्वात् । तेभ्यः
सूरिसंख्य सर्वपर्यवा अन्तगुणाः । एकैम्मिन्नाझाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भावादिति ॥३६॥२६३॥
गाथा इदानीं 'जुगप्पहाणसूरिसंख' ति चतुःपष्टयधिकद्विशतनमं द्वारमाह--
१४३७ जा दुप्पसहो सूरि होहिंति जुगप्पहाण आयरिया ।
अन्जमुहम्मप्पभिई चउरहिया दुन्निय सहस्सा ॥ ३७ ॥ इहावसर्पिण्या दुष्पमावमा नगमये द्विहम्नोतिपुर्विशतिवर्षायुष्कः पुष्कलतपाक्षपितकर्मतया समा.प्र. आ... मन्नसिद्धिमोंधः शुद्धान्तरात्मा दशवकालिकमात्रमप्रधगेऽपि चतुर्दशपूर्वधर इव शकपूज्यो दुष्प्रसभनामा ४१८ सन्तिमः मूरिभविष्यति । ततस्तं दुष्प्रमभं यावत्तमभिव्याप्यवेत्यर्थः । आर्यसुधर्मप्रभृतयः, आरात सर्वहेयधर्मेभ्यो ऽग्जिातः आर्यः, स चासौ सुधर्मस्तत्प्रभृतयः । प्रभूतिग्रहणाच जम्बूम्बामिप्रभवशय्यम्भवाद्या गणधरपरम्यग गह्यने । युगप्रधानाः-तत्कालप्रनरत्यारमेश्वरप्रवचनोपनिषद्वेदित्वेन विशिष्टतरमूलगुणोत्तरगुणसंपन्मन्येन च तत्कालापेशया भरतक्षेत्रमध्ये प्रधाना आचार्याः-पूरयश्चतुरधिकसहस्रद्वयप्रमाणा भविष्यन्ति । अन्ये तु चतूरहितमहस्रद्वयप्रमाणा इत्याहुः । सच्चं तु सर्वविदो विदन्ति । यच्च महानिशीथग्रन्थे जग्रन्थ ग्रन्थकार:
||५८४॥ सधेपुद्गलद्रव्याणि-सि. RD नास्ति ।। २ उता. ।। ३ दुष्प्रसहया यावन्तमभिकसि.॥४०वाग्याव:-मु.॥