SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ सारोद्वारे प्रक्षपात् ।। ३५ ॥ २६३ द्वारे जीवाजीबाल्पबहुत्वं गाथा १३३२-६ प्रमाणत्वात् । 'तेभ्योऽनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्येकेन्द्रिया अनन्तगुणाः, नवचन। बनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् । तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र अथ जीवपुद्गलादीनामल्पबहुत्वमाह-'जीवे' त्यादि, वक्ष्यमाणापेक्षया सर्वस्तोका जीवाः, तेभ्यः पटीके पुद्गला अनन्तगुणाः । इह हि परमाणुद्विप्रदेशिकादीनि पृथक्पृथग्द्रव्याणि । तानि च सामान्यतस्त्रिधाद्वतीयः प्रयोगपरिणतानि, मिश्रपरिणतानि, विस्रसापरिणतानि च । तत्र प्रयोगपरिणतान्यपि तावञ्जीवेभ्योऽनन्त गुणानि । एकैकस्य जीवस्यानन्तैः प्रत्येकं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धरावेष्टितत्वात् । किं पुनः 1॥५८३॥ शेषाणि ?, यतः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्योऽपि विस्रसापरिणतान्यनन्तगुणानि, ततो युक्तं जीवेभ्यः पुद्गला अनन्तगुणाः । तेभ्योऽद्धासमया अनन्तगुणाः, यत्त एकस्यापि परमाणोव्यक्षेत्रकालभावविशेषसम्बन्धवशा दनन्ता भाविनः समया उपलब्धाः । यथैकस्य परमाणोस्तथा "सर्वेषां परमाणनां सर्वेषां च प्रत्येक द्विप्रदेशिकादीना स्कन्धानामेवमन्यान्यद्रव्यक्षेत्रकालभावसम्बन्धिनामनन्ताः समया 'अतीता अपीति सिद्धं पुद्गलेभ्यः समयानामनन्तगुणत्वम् । तेभ्यः सर्वद्रव्याणि विशेषाधिकानि, 'कथमिति चेद् ? उच्यते, इह ये अनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्ते प्रत्येक द्रव्याणि, ततो द्रव्यचिन्तायां तेऽपि गृह्यन्ते । तेषु मध्ये सर्वजीवद्रव्याणि १ तेभ्योऽनिक मु. । २ सिद्धेभ्योऽप्यनन्तगुणत्वात्-भु.॥ ३ वनन्ता भावसमया-मु. } "दनन्तामाविनः समया-जे. RD| दनन्तान्य भाविनः समया-सि.।। ४ सर्वेषां परमाणूना-सि. R D नास्ति ॥ ५ अतीता अनागता अपीति-मु.॥ ६ कथमिति तेभ्यः सर्वद्रव्याण्यनन्तरमा जे.सि. RDI प्र. आ. -
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy