________________
सारोद्धारे सटीके
२६३६ जीवाजी ल्पबहुत गाथा | १४३२
द्वितीयः खण्ड:
देव्यः सङ्ख्येयगुणाः। द्वात्रिंशद्गुणत्वात् । ताभ्योऽपि सिद्धा अनन्तगुणाः । तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । अत्र युक्तिः प्रागेवोक्ता ॥३३॥ ___अथ सामान्येनैव जन्तूना कायविशेषणविशेषितानामन्पबहुत्वमाइ-'तसे'त्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायत्वात् । तेषां च शेषकायापेक्षयाऽत्यल्पत्वात् । तेभ्यस्तैजसकायिका असङ्ख्येयगुणाः, असख्येयलोकाकाश'प्रदेशप्रमाणत्वात् । तेभ्यः पृथिवीकायिकाविशेषाधिकाः, प्रभूतासङ्ख्येयलोकाकाश प्रदेशप्रमाणत्वात् । तेभ्योऽकायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाश प्रदेशप्रमाणत्वात् । तेभ्यो वायुकायिका "विशेषाधिकाः प्रभूततमासङ्ख्येयलोकाकाशप्रदेशमानत्वात् । तेभ्यो.
कायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः सकाया विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ॥३४॥
साम्प्रतमेकेन्द्रियन्वादिविशेषणविशिष्टानां जन्तूनामल्यबहुत्त्रमाह-'पणे'त्यादि, सर्वस्तोकाः पञ्चे. न्द्रियाः, सङ्ख्येययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासङ्ख्येयभागवर्त्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः । तेषां विष्कम्भमूच्याः प्रभूतसङ्ख्येययोजनकोटी. कोटीप्रमाणत्वात् । तेम्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भमूच्याः प्रभूततरसंख्येययोजनकोटीकोटीप्रमाणत्वात् । तेभ्योऽपि द्वीन्द्रियाविशेषाधिकाः, तेषां विष्कम्भमूख्याः प्रभूततमसंख्येययोजनकोटीकोटी.
१-२-३ प्रदेश सि. RD नास्ति ॥ ४ विशेषिका:-सि. RD ॥
[प्र. आ. ४१८
॥५८२।
मनिट
TARAT