SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके खण्ड: तृतीयेन वर्गमूलेन 'गुणिते यावान प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकी' श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात् । नेभ्यो देवा असलयेयगुणाः । व्यन्तराणां ज्योतिप्काणां च प्रत्येकं प्रतरामङ्ख्येयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः सिद्धा अनन्तगुणाः | कालस्यानन्तन्वात् , परमायान्ते च कस्यचिदवश्यं सिद्धिगमनात् तन्प्राप्तम्य च पुनरावृत्त्यभावात् । तेभ्योऽपि तिर्योऽनन्तगुणाः । अनन्तेनापि कालेनै कनिगोदानन्तभागवति जीवराशेः सिद्धत्वात् , तिर्यगती | गाथा सलादो निमोदमदाबाद , प्रतिनिगोदं च सिद्धानन्तगुणजीवराशिभावात् ॥३२॥ उक्तं नैयिकतिर्यग्योनिकमनुष्यदेवमिद्धरूपाणां पश्चानामल्पबहुत्वम् इदानी गयिकतिर्यग्योनि |१४३२कतिर्यग्योनिकीमनुष्यमानुपीदेव देवीसिद्धलक्षणानामष्टानामम्पबहुत्व माह- 'नारी' त्यादि, मस्तोका नार्यो मनुष्यस्त्रियः । मदयेय कोटी कोटीप्रमाणत्वान् । ताभ्यो नरा-मनुष्या असाव्येयगुणाः । इह नरा इति समूछिममा अपि मनुष्या गृह्यन्ते. वेदस्याविरक्षणात् । ते च संमृच्छिमजा वान्तादिषु नगरनिर्धमनान्तेषु जाय. माना असङ्ख्ययाः प्राप्यन्ते । लेग्यो नैरयिका असर ये यगुणाः । मनुष्या युत्कृष्टपदेऽपि श्रेण्यसङ्ख्येय प्र. आ. भागगनप्रदेशराशिप्रमाणा लभ्यन्ते । नैरयिकास्त्वङ्गुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्ग- ४१७ ।। मूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः । ततो भवन्त्यसङ्ख्येयगुणाः । तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसयेषगुणाः । प्रतरामद्ध्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । ताभ्योऽपि देवा असङ्ख्येयगुणाः । असङ्ख्येयगुणप्रतरामङ्ख्य भागवयंसङ्ख्येय श्रेणिगतप्रदेशराशिमानत्वात् । तेभ्योऽपि ॥५ ॥ १गुणितेन-सि.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy