________________
प्रवचन
सटीके
२६३६ जीवाडजीवाद बहुत्वम् गाथा १४३२
द्वितीयः
111८1
भूमिरपि तत्र रेणुप पाण्डकादिरक्षिता सफलदोपरित्वता सर्वत्र समतला रमणीया च वर्तत इति । यच्चात्र सूत्रातिरिक्तमुक्तं तत्सर्वमुपलक्षणत्वाद् द्रष्टव्यम् ॥२६ ||३०|॥३१॥२६२।। इदानीं 'जीवाजीवाणं अप्पषहुयं' ति त्रिपष्टयधिकद्विशततमं द्वारमाह
नर १ नेरइया २ देवा ३ सिहा ४ तिरिया ५ कमेण इहहूंति। थोच १ असंख २ असंखा ३ अणंतगुणिया ४ अनंतगुणा ५ ॥३२॥ नारी १ नर २ नेरहया ३ तिरिच्छि' ४ सुर ५ देवि ६ सिद्ध ७ तिरिया ८ । थोष असंखगुणा चउ संखगुणाऽणतगुण दोन्नि ।।३।। तस तेउ पुढवि जल वाउकाय 'अकाय वणस्सह सकाया। थोव असंवगुणाहिय तिन्नि 'दोऽणतगुणअहिया ॥३४।। पण च ति दु य अणिंदिय एगिदि सइंदिया कमा हुति। थोवा तिनि य अहिया दोऽणंतगुणा विसेसहिया ॥३५॥ जीवा पोग्गल समया दन्च पएसा य पज्जवा चेव ।
पोवाणताणता विसेसअहिआ दुवेऽणंता ॥३६॥ इह सर्वत्र यथानपन पदयोजना, तत्र सर्वस्तोकास्तावन्नरा-मनुष्याः सङ्ख्येयकोटीकोटीमात्र. प्रमाणत्वात् । तेभ्यो नैरयिका असङ्ख्येयगुणाः । अङ्गुलमानक्षेत्रप्रदेशगशेः सम्बन्धिनि प्रथमवर्गमले
१०-सि. ॥ २ भक्काय बणसा-ता. ॥ ३ होणतेण गुणमहिया-11. । दोणतगाणामी अहियत्ति-सि.॥
प्र. आ. ४१७
11५८०