________________
प्रवचन
सारोद्धारे
सटीके
२६२द्वा अन्तरद्वीप मनुष्याण स्वरूपम्
द्वितीयः
स्त्रीणां विदमेव प्रमाणं किश्चिन्यूनं द्रष्टव्यम् । तथा पल्योपमासङ्ख्येयभागप्रमाणायुषः समग्रशुभलक्षण'तिलकमषाधुपेताः स्त्रीपुरुषयुगलव्यवस्थिता दशविकल्पपादपावाप्तवाञ्छितोपभोगसम्पदः प्रकृत्यैव प्रतनुक्रोधमानमायालोमाः संतोषिणो निरोत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणि-कनक-मौक्तिकादिके ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैगनुबन्धाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः इस्त्यश्वकरभगोमहिष्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारचारिणो ज्वरादिरोगभूतपिशाचादिग्रहव्यस नविरहिताः । चतुर्थाच्चाहारमेते गृहन्ति । आहारश्च शाल्यादिधान्यसद्भावेऽपि न तनिष्पन्नः, किंतु शर्कगतोऽप्यनन्तगुणमाधुर्या मृत्तिका चक्रवर्तिभोजनादप्यधिकमधुराणि कल्पद्रुपपुष्पफलानि चेति । चतुःषष्टिश्च पृष्ठकरण्डकास्तेषाम् षण्मासावशेषायुषश्वामी स्त्रीपुरुषयुगलं प्रसुवते, एकोनाशीतिदिनानि च तत्परिपालयन्ति । स्तोकस्नेहकषायतया च ते मृत्वा दिवं व्रजन्ति । मरणं च तेषां 'जम्माकाशकतादिमात्रपुरस्सरं न शरीरपीडयेति ।।
तथा तेषु द्वीपेष्वनिष्टसूचक्राश्चन्द्रसूर्योपरामादयः शरीरोपद्रवकारिणश्च मन्कूण युका मशक:-मक्षिकादयो न भवन्ति । येऽपि च जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याण न बाधितुमलम् , नाप्यन्योऽन्यं हिंस्यहिंसकभावे वर्तन्ते । क्षेत्रानुमावतो गैद्रभावरहितत्त्वात् । अत एव तेऽपि मृत्वा दिवमेव व्रजन्ति ।
गाथा
॥५७९
१४२९.
प्र.आ.
॥
१.तिलकमुखाय पेता:-सि.॥ २ संस्यपि-सि. तुला-प्रज्ञापनासूत्रवृत्तिः प. ५३B, कर्मप्रन्थतिः ५.२४ १.न विरहिताचतुर्थाका.सि.॥ ४०य-सि.॥५कल्पद्र फलानि-सि.॥ तत्परिपालयं स्तोक. सि.॥ ६जम्माकास.मु.सि. प्रतौ कर्मग्रन्थवृत्तावपि जुम्माकाश इति ।।