________________
प्रवचन
सारोद्धारे
सटीक
द्वितीयः
॥५७८॥
द्वीपानां परतो यथाक्रम पूर्वोतरादिविदिक्षु प्रत्येकं नव नवयोजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्मा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा धनदन्त लेष्टदन्त-मूढदन्त-शुद्धदन्तनामानश्चत्वारो द्वीपाः।
| २६२ द्वाद
अन्तरद्वीप एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्यया अष्टाविंशतिः । एवं शिखरिण्यपि वर्षधरे-पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्ष व्यवस्थिता एकोहकादि.
| मनुष्याण नामानोऽष्टाविंशतिससथा द्वीपा वक्तव्याः । ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपा भवन्तीति ॥२०.२८॥
| स्वरूपम्
गाथा अर्थतेषु वर्तमानानां मनुष्याणां स्वरूपमाह-'संती' त्यादिगाथात्रयम् ,
संति हमेसु नरा बज्जरिसहनारायसंहणणजुसा । 'समचउरंसगसंठाणसंठियावेवसमरूवा
॥२९॥ अधणस्सयदेहा किंचूणाओ नराण इत्थीओ ।
प्र.आ. पलयअसंखिज्जहभागआऊया लक्त्रणोवेया ॥३०॥ दसविहकप्पदुमपत्तवंछिया तह न सेसु दीवेस ।
ससिसरगहण'मक्कणजयामसगाडया ईति एतेषु सर्वेष्वप्यन्तरद्वीपेषु नरा:-पुरुषाः सन्ति-सदैव परिवसन्ति । ते च वर्षभनाराच संहननिन: समचतुरसमस्थानसंस्थिता देवलोकानुकारिरूपलावण्याकारशोभितविग्रहा अष्टधनुःशतप्रमाणशरीरोच्छया।
विंशति एवं शिवसण्याप वषेधरेससहरूमा जे. सि.॥२ समपरंसगसंठाणा संठिया-ता समचरंससंठाणं संठिया-सि. ३ मकुण भा० सि.॥ ४ ०संह निना-सि. प्रतौ कर्मप्रन्धवृत्तौ च, तुला-प्रज्ञापनासूत्रवृत्तिः ५. ५२ B,
॥५७८॥ कर्मप्रन्धपत्तिःप. २३ BULदेवलोकानुसारिरूपलावण्यालंकार० सि.।
heastsARNE
PRATARNAMMoon
.