SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीक द्वितीयः ॥५७८॥ द्वीपानां परतो यथाक्रम पूर्वोतरादिविदिक्षु प्रत्येकं नव नवयोजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्मा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा धनदन्त लेष्टदन्त-मूढदन्त-शुद्धदन्तनामानश्चत्वारो द्वीपाः। | २६२ द्वाद अन्तरद्वीप एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्यया अष्टाविंशतिः । एवं शिखरिण्यपि वर्षधरे-पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्ष व्यवस्थिता एकोहकादि. | मनुष्याण नामानोऽष्टाविंशतिससथा द्वीपा वक्तव्याः । ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपा भवन्तीति ॥२०.२८॥ | स्वरूपम् गाथा अर्थतेषु वर्तमानानां मनुष्याणां स्वरूपमाह-'संती' त्यादिगाथात्रयम् , संति हमेसु नरा बज्जरिसहनारायसंहणणजुसा । 'समचउरंसगसंठाणसंठियावेवसमरूवा ॥२९॥ अधणस्सयदेहा किंचूणाओ नराण इत्थीओ । प्र.आ. पलयअसंखिज्जहभागआऊया लक्त्रणोवेया ॥३०॥ दसविहकप्पदुमपत्तवंछिया तह न सेसु दीवेस । ससिसरगहण'मक्कणजयामसगाडया ईति एतेषु सर्वेष्वप्यन्तरद्वीपेषु नरा:-पुरुषाः सन्ति-सदैव परिवसन्ति । ते च वर्षभनाराच संहननिन: समचतुरसमस्थानसंस्थिता देवलोकानुकारिरूपलावण्याकारशोभितविग्रहा अष्टधनुःशतप्रमाणशरीरोच्छया। विंशति एवं शिवसण्याप वषेधरेससहरूमा जे. सि.॥२ समपरंसगसंठाणा संठिया-ता समचरंससंठाणं संठिया-सि. ३ मकुण भा० सि.॥ ४ ०संह निना-सि. प्रतौ कर्मप्रन्धवृत्तौ च, तुला-प्रज्ञापनासूत्रवृत्तिः ५. ५२ B, ॥५७८॥ कर्मप्रन्धपत्तिःप. २३ BULदेवलोकानुसारिरूपलावण्यालंकार० सि.। heastsARNE PRATARNAMMoon .
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy