SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ २६२ द्वारे अवचनसारोद्धारे सटीके द्वीपाः ५६ द्वतीयः अण्ड: गाथा १४२०-८ ॥५७७॥ वेदिकातश्चतुर्थोजनशतप्रमाणान्तरा हयकर्ण गजकर्ण-गोकर्ण-शस्कुलीकर्णनामानश्चत्वारोऽन्तरद्वीपाः। तद्यथा"एकोरुकस्य परतो हयकर्णः, आभामिकस्य पस्तो गजकर्णः, पाणिकस्य परतो गोकर्णः, नङ्गोलिकस्य परतः शष्कुलीकर्ण इति । एवमग्रेऽपि भावना कार्या । ___तत एतेषामपि हयकर्णादीनां चतुर्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तगदिविदिक्ष प्रत्येक पञ्च पश्च योजनशतानि व्यतिक्रम्य पश्चयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः पश्चयोजनशतप्रमाणान्तग आदर्शमुख मेण्ढमुखा ऽयोमुख गोमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपाना परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षट् षट् योजनशतानि व्यतिक्रम्य षट्पड्योजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः षड़योजनशतप्रमाणान्तरा अश्वमुख हस्तिमुख-सिंहमुख व्याघ्रमुखनामानश्चत्वारो द्वीपाः। एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो 'भूयो यथाक्रमं पूर्वोत्तरादिषु विदिक्ष प्रत्येक सप्तयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा 'अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः । एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानी परतो यथाक्रमं पूर्वोत्तरादिविदिक्ष प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातोऽष्टयोजनशनप्रमाणास्तरा उल्कामुख मेघमुख-विद्युन्मुख-विद्यदन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामप्युल्कामुखादीनां चतुर्णा एकोहचकस्य-सि.॥ २ पश्चयोजनशतानि व्यतिक्रम्य अन्तरा-सि. ॥ ३ भूयो-सि. प्रज्ञापनावृत्ती कर्मग्रन्थवृत्तौ च नास्ति ।। ४ पूर्वोत्तरादिविदिक्ष-सि प्रजापनावृत्ती कर्मगन्थवृत्तौ च ॥ ५ अश्वमर्णयकर्ण० इति कर्मप्रन्थ त कमपन्थ- वृत्तौ पाठ ॥ ग्र. आ. ॥५७७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy