SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः पश्चिमायां च दिशि प्रत्येक द्वे द्वे गजदन्ताकारे दंष्ट्र-विनिर्गते । तत्र 'ईशान्यां दिशि या निर्गता दंष्ट्रा |२३२दारे तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रं गत्वा-अवगाल अत्रान्तरे योजनशत. त्रयायामविष्कम्भः किञ्चिन्यूनकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते । अयं च अन्तर द्वीपाः पञ्चधनुःशतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकया वनखण्डेन च सर्वतः परिमण्डितः । एवं सर्वेऽप्यन्तरद्वीपाः प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तपरिसराः समवसेयाः ।। गाथा ___ एवं तस्यैव हिमवतः पर्वतम्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्र १४२०.८ मवगाह्य द्वितीयदंष्ट्राया उपरि एकोषद्वीपप्रमाला प्रामासिकतामा दीयो त । अथा तस्येव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां "दिशि नैऋतकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमरगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वियः । तथा तस्यैव हिमवतः पश्चिमायामेव प्र.मा. दिशि पर्यन्तादारभ्य पश्चिमोनरस्यां दिशि वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये ४१५ चतुर्थी दंष्ट्रामतिक्रम्यावान्तरे पूर्वप्रमाणो नाङ्गोलिकनामा द्वीपः । एवमेते हिमवतश्चतसृष्वपि विदिक्ष तुल्यप्रमाणाश्चत्वारोन्तरे-लवणममुद्रमध्ये द्वीपा अन्तरद्वीपा अवतिष्ठन्ते । तत एतेषामेकोरुकादीनां चतुर्णा द्वीपानां परतः 'सपडिदिसं' ति प्रत्येकं पूर्वोत्तरादिविदिनु चतसृष्वपि चत्वारि चत्वारि योजनशतानि लवणसमुद्रमयगाह्य चतुर्योजनशतायामविष्कम्भा जम्बूद्वीप ॥५७६।। १ ऐशान्यां-सि प्रमापनावृत्तौ कर्म ग्रन्थवृत्तौ च पाठः ॥ २ एकोरुचक-सि. ॥ ३ एकोहपक सि ॥ ४ दिशि-सि. प्रतौ प्रज्ञापनापत्तौ च नास्ति ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy