________________
प्रवचनसारोद्वारे सटीके
द्वितीय
॥५७५॥
भोगाहिऊण लवणं विक्रखंभोगाहसरिसया भणिया। चउरो पाउरो दीवा ईमेहिं नामेहिं नायच्या ॥२४॥
२६२ आर्यसमिंदगमुहा 'अयोमुहा गोमुहा य 'चउरेए १२ ।
अन्तरअस्समुहा हस्थिमुहा सीरमहा मेन दरमहा १६ ॥२५॥
द्वीपाः सत्तो य आसकना 'हरिकन्न अकन्न कमपावरणा २.। "उसमुहा मेहमुहा विज्जुमुहा विज्जुदंता य २४ ॥२६॥ पणदंत लहदंता प गूढदंता य मुडदंता य २८ ।
१४२०घासहरे "सिहरिमि य एवं चिय अहवीसावि ॥२७॥
प्र. आ. तिमेवहुति आई एगुत्तरवटिया नवसयाओ ।
ओगाहिऊण लवणं तावड्यं चैव विच्छिन्ना ॥२८॥ "ह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी | महाहिमवदपेक्षया झुल्लो-लघुहिमवन्नामा पर्वतः समस्ति । तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्या
१ मनोमुहा-ता २षरोप-मु.परेते इति स्थानाजवृत्तौ पाठः॥३हरिकमा-सि.हस्थियकना-इति स्थान बत्तौ पाठः ॥ ४ तक्कामुहा-इति प्रज्ञापनावृत्ती, डक्कमुह-इति कर्मप्रन्य देवन्द्रसूरवृत्तौ ॥५सिहरमिता. स्थाना | वृत्ती॥६ तुला-प्रशापनासूत्रमलयगिरिवृत्तिःप. ५१ कर्मप्रग्यदेवेन्द्रसूरवृत्तिः १॥
.....
.
...
.....................
..........................
.
na
t