SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीय ॥५७४ श्रमणीम्-अजिब्रह्मचरणशरणां साध्वीम , अपगतवेदं-अपितवेदम , 'परिहार' ति प्रतिपनपारि २६२ द्वारे हारिकतपश्चरणम् , पुलाकं-लब्धिगुलाकम् , अप्रमत्तम्-अप्रमत्तमयतम् , चतुर्दशपूर्विणं-चतुर्दशपूर्वधरम्, । अन्तरआहारकं च-आहारकशरीरिणं नैव कोऽपि-विद्याधरदेवादिः (प्रन्थाग्रं १७०००) संहरति-प्रत्यनीकतया दीपा 'ऽनुकम्पया अनुरागेण बोक्षिप्यान्यत्र क्षिपति । इह च न सर्वोऽपि चतुर्दशपूर्वधर आहारकलब्धिमान मवति, किंतु कश्चिदेवेति ज्ञापनार्थमाहारकग्रहणम् ॥१९॥२६१॥ गाथा इदानीम् 'अंतरदीव' ति द्विषष्ट्यधिकं द्विशततमं द्वारमाह ।।१४२०.८ 'चुलाहिमवंतपुवावरेण विविसासु सायरं तिसए। गंतुणंतरदीवा तिनि सए दुति विच्छिन्ना ॥२०॥ प्र. आ. अउणावननवसर किंचूणे परिहि तेसिमे नामा । ४१५ "एगोरुअ १ आभासिय २ वेसाणी घेव ३ नंगूली ४ ॥२१॥ एएसि दीवाणं परओ चत्तारि जोयणसपाणि । ओगाहिऊण लवणं सपडिदिसि चउसयपमाणा ॥२२॥ पत्तारंतरदीवा हयगय ६ गोकन ७ 'सक्कुलीकन्ना ८॥ एवं पंचसयाई छस्सय सत्तड्ड नव चेव ॥२३॥ १ नुकम्पतया अनुरूपेणा-सि.।। २ तुला प्रज्ञापनावृत्तिः प.५१, स्थानावृत्तिः प.२२७.६ ।। ३ एगोयरुम ५७४॥ मासिय-सि. । एगू कम-इति स्थानाजवृत्तौ, एगोयगामासिय इति प्रज्ञापनाइसौ प. ५१ B पाठः । तुला-प्रशापनासत्रम् ११३६ ।।४ ई-सि. स्थानावृत्तौ च ।। ५ संकुलीकमा-मु. । प्रज्ञापनासूत्रे (१॥३६) संकलि. इति पाठः ॥ SARomar Mmm BRA R EPARELIGARAMARRIALRSS
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy