________________
प्रवचन
सारोद्धारे
२३. द्वा षड्वृद्धिहानी
सटीक
द्वितीयः
गाथा
१४१८
मात्राणि भवन्ति । ततो भूयोऽपि तेषामुपरि पञ्चवृद्धथात्मकानि संयमस्थानानि मूलादारम्प तथैव बाच्यानि । यत्पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते । षट्स्थानकस्य परिसमासत्वात् । इत्थंभूतान्पसख्येयानि कण्डकानि समुदितानि एक षट्स्थानकं भवति । अस्माच्च पदस्थानका मुक्तकमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति । एवमेव च तृतीयम् । एवं षट्स्थानकान्यपि तावद्वाच्यानि यावदसख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च
A "छहाणगअवसाणे अन्नं छट्ठाणयं पुणो अन्नं । एवमसंखा लोगा छठाणाणं मुणेयव्वा ॥१॥
'अस्मिश्च षट्स्थानके यादृशोऽनन्ततमो भागोऽसयतमः सपतमो वा गृह्यते यादृशस्तु सलयेयोऽसमस्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेशयाऽनन्तगुणवृद्धता तस्य सर्वजीवसङ्ख्या- प्रमाणे न राशिना भागो हियते. हृते च भागे यलब्धं मोऽनन्तनमो भागः, तेनाधिकमृत्तरं संयमस्थानम् ।
किमुक्तं भवति ?-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हुने सति ये लम्यन्ते तावत्प्रमाणेनिर्विभाग भांग द्वितीयसंयमस्थाने निर्विभागा भागा अधिकाः प्राप्यन्ते द्वितीयसंयमस्थानम्य ये निर्विभागा भागाम्तेषां सर्वजीवमङ्ख्याप्रमाणेन राशिना भागे हृते सति यावन्तो लभ्यन्ते तावत्प्रमाणेनिर्विभागै गैरधिकास्तृनीये संयमस्थाने निर्विभागा भागाः प्राप्यन्ते । एवं यद्यसंयमस्थानमनन्तभागद्धमुपलभ्यते तत्सत्पाश्चात्यस्यसंयमस्थानस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते तावत्प्रमागेना'नन्ततमेन भागेनाधिक्यमवगन्तव्यम् ।
4 षट्स्थानकावसाने अन्य षस्थानकं पुनरन्यम् । एवमसयालोकाः षट्स्थानकानां कातव्याः ॥ १ मम्मिश्च गुणस्थानके-सि.॥२०र्द्वितीयमागसंयम-सि.॥ ३ नन्ततममागेन. सि.॥
प्र. आ. ४१३
५७०॥
साता
o totalbirdkorbandisto
rtionation antalian.. ............
al
..........
.........
.
DREAn
t
o
shine