________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड:
मानntan
ततोऽनेनैव क्रमेण तृतीयं वाच्यम् , अमृनि चै सङ्ख्येयभागाधिकानि संयमस्थानानि तावद्वाच्यानि
। २६० द्वारे यावत्कण्डकमात्राणि भवन्ति । 'तत उक्तक्रमेण भूयोऽपि सङ्ख्येय भागाधिकस्थानप्रसंगे सङ्ख्येयगुणाधि
षड्वृद्धिकमेकं स्थानं वक्तव्यम् , ततः पुनरपि मूलाना यारमिन राधमाधानानि मायनिक्रान्तानि तान्ति
हानि भूयोऽपि तथैव वान्यानि ततः पुनरप्येकं सङ्ख्येयगुणाधिकं स्थानं वाच्यम् । ततो भूयोऽपि मूलादारभ्य
गाथा तावन्ति संयमस्थानानि तथैव वाच्यानि ।
१४१८ ततः पुनरप्येकं सङ्ख्येयगुणाधिक स्थानम् , अमून्यप्येवं सङ्ख्येयगुणाधिकानि 'स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति । नतस्तेनैव क्रमेण पुनः सङ्ख्ये यगुणाधिकस्थानप्रसंगेऽसत्येयगुणाधिक स्थानं वाच्यम् , ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति प्र. आ. तथैव भूयोऽपि याच्यानि । ततः पुनरप्येकपमङ्ख्येयगुणाधिक संयमस्थानं वाच्यम् , ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि । ततः पुनरप्येकमसङ्ख्येय गुणाधिकम् , अनि चैवमसख्येयगुणाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि ।
ततः पूर्वपरिपाट्या पुनरप्यमङ्ख्येयगुणाधिकस्थानप्रसङगेऽनन्तगुणाधिकं संयमस्थानं वाच्यम् , ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागुस्तानि भवन्ति तावन्ति तथैव वाच्यानि, ततो भूयोऽप्येकमनन्तगुणाधिक स्थानम् , ततः पुनरपि मृलादारभ्य तावन्ति स्थानानि तथैव वाच्यानि, तनः पुनरप्येकमनन्तगुणाधिकं स्थानम् , एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डक
१ ततस्तेनैवक्रमेण-सि.1॥२ संयमस्थानामि-सि.।।