________________
सारोद्धारे।
सटीके
वृद्धि गाथ
द्वितीयः खण्ड:
नृपतीना-राज्ञामुपलझणत्वादीश्वरलोकस्य योग्या-उचितेति । तथा पान-सुरादि, आदिशब्दात्सर्वमधमेदपरिग्रहः, तथा पानीयं-सुशीतलं सुस्वादु च जलम् , पानकं पुनरवद्रामाखजूरादिकृतं पानकप्रमुखम् , सथा शाकः स उच्यते यत्तक्रेण सिद्धं-निष्पन्न वटकादीति ॥१॥१४॥१५॥१६।।१७।। २५६।।
सम्प्रति 'छहाणबुढिहाणि' ति षष्टयधिकद्विशततमं द्वारमाह
वुड्डी वा हाणीधा अणंत १ अस्संख २ संखभागेहिं ३ ।
पत्थूण संख ४ अस्संख ५ णंत ६ गुणणेण य विहेया ॥१८॥
अनन्ताऽमङ्ख्यातमथातभागैः सङ्ख्यातामङ्गयातानन्तगुणेन च बस्तूना-पदार्थानां वृद्धिर्वा हानियां विधेया । इद पटस्थानके त्रीणि स्थानानि मागेन-भागहारेण वृद्धानि हीनानि वा भवन्ति; त्रीणि च स्थानानि गुणनेन-गुणकारेण, “आगो तिसु गुणणा तिसु'[ ] इति वचनान् । 'तत्र भागहारेऽनन्तामङ्ख्यातमङ्गयातलक्षणः क्रमः, गुणकारे च सङ्ख्यातासङ्ख्यातानन्तलक्षण इति । अयमर्थःसर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धि हानि, चिन्त्यमाना पटम्थानगता प्राप्यते । तद्यथा-अनन्तमागवृद्धिः, असहयातभागवृद्धिः, सङ्ख्यातभागवृद्धिः, मङ्खथातगुणवृद्धिः, असङ्ख्यातगुणवृद्धिः, अनन्तगुणअद्विश्व, एवं हानिरपि ।
तत्र किश्चित्सुगमत्वात्सर्वविरतिविशुद्विस्थानान्येवाश्रित्य लेशतो भाव्यते-इह हि सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानात सर्वजघन्यमपि सर्वविरनिविशुद्धिस्थानमनन्तगुणम् , अनन्तगुणता च सर्वत्रापि
१समाग सि.।