SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १०७द्वारे 'बाले' त्यादि श्लोकद्वयम् , 'जन्मत आरभ्य अष्टौ वाणि याबदालोऽत्राभिधीयते । म किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोऽप्यष्टौ वर्षाणि यावदीक्षां न प्रतिपद्यते । वर्षाष्टकादधो वर्तमानस्य प्रवचन । सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । उक्तं च--- सारोद्धारे ।..A"एएसि बयपमाणं अट्ठ समाउत्ति वीयरागेहिं । भणिों सटीके | दीक्षानर्हाः जहन्नगं खलु" [पञ्चव, गा.५०] इति । :: अन्ये तु गावस्यादि दीक्षा मिले। यमर निशीथचूर्णी --- पुरुषाः गाथा ॥३५॥ "आदेसेण वा गब्मट्ठमस्स दिक्ख" [गा.३५४३] ति । ७९०। भगवद्वनस्वामिना व्यभिचार इति चेत् । तथाहि-भगवान वज्रस्वामी पाण्मासिकोऽपि भावतः । प्रतिपनसर्वसावधविरतिः श्रूयते । तथा च सूत्रम्-- प्र. आ. "छम्मासियं छसु जयं माऊए समन्नियं वंदे" [ आव. नि. ७६४ ] । सत्यमेतत् , किन्त्वियं २२१ शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः । ... उक्तं च पश्चवस्तुके"तदधो परिहवखेत्तं न चरणभावोऽवि पायमेएसि । आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ॥१॥" [गा.५१] १ तुलना-धर्मबिन्दुवृत्ति: ५। ३३,धर्मसमवृत्तिः, मा.२/प-३॥ एतेषां वयाप्रमाणमष्टसमा इति बीतरागैर्भणितं जघन्यकं खलु"। आदेशेन वा गर्माष्टमस्य दीक्षेति ।।.पाण्मासिकं घटस यतं मात्रा समन्वितं बन्दे ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy